नवीदिल्ली, पैकेजिंग् उपकरणनिर्मातृकम्पनी ममता मशीनरी लिमिटेड् इत्यनेन प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) प्रवाहार्थं पूंजीबाजारनियामकसेबी इत्यत्र प्रारम्भिकपत्राणि दाखिलानि।

गुजरात-नगरस्य कम्पनीयाः प्रारम्भिक-शेयर-विक्रयः पूर्णतया प्रवर्तकैः ७३.८२ लक्ष-इक्विटी-शेयरस्य विक्रय-प्रस्तावः (OFS) अस्ति इति रेड हेरिंग्-प्रोस्पेक्टस्-मसौदे (DRHP) अनुसारम्

ओएफएस इत्यस्य अन्तर्गतं ये भागं विक्रयन्ति ते महेन्द्रपटेलः, नयना पटेलः, भगवती पटेलः, ममता समूहः निगमसेवा एलएलपी, ममता प्रबन्धनसेवा एलएलपी च सन्ति ।

यतः एतत् OFS अस्ति, कम्पनी सार्वजनिकमुद्दातः किमपि आयं न प्राप्स्यति, तथा च सम्पूर्णः कोषः एतादृशं आयं विक्रय-शेयरधारकाणां कृते गमिष्यति।

कम्पनी शुक्रवासरे दाखिलेषु मसौदेपत्रेषु उक्तवती यत् प्रारम्भिकशेयरविक्रयणस्य उद्देश्यं स्टॉक एक्सचेंजेषु इक्विटीशेयरस्य सूचीकरणस्य लाभं प्राप्तुं भवति।

तदतिरिक्तं, कम्पनी पूर्वानुमानं करोति यत् इक्विटी-शेयरस्य सूचीकरणेन तस्याः दृश्यतां ब्राण्ड्-प्रतिबिम्बं च वर्धते, तस्य शेयरधारकाणां कृते तरलता प्रदास्यति, इक्विटी-शेयरस्य सार्वजनिकं विपण्यं च स्थापितं भविष्यति

ममता मशीनरी प्लास्टिकपुटस्य तथा पाउच-निर्माण-यन्त्राणां, पैकेजिंग्-यन्त्राणां, एक्सट्रूजन-उपकरणानाञ्च निर्माणं निर्यातं च करोति । एतत् पैकेजिंग् उद्योगस्य कृते अन्त्यतः अन्तः निर्माणसमाधानं प्रदाति । कम्पनी स्वयन्त्राणि 'वेगा', 'विन्' इति ब्राण्ड्-नाम्ना विक्रयति ।

२०२४ तमस्य वर्षस्य मे-मासपर्यन्तं विश्वस्य ७५ देशेषु ४५०० तः अधिकाः यन्त्राणि स्थापितानि ।

कम्पनी सम्पूर्णं लचीलपैकेजिंगबाजारमूल्यशृङ्खलाकवरिंग् सेवां कुर्वतां उत्पादानाम् एकं व्यापकं श्रेणीं प्रदाति।

बीलाइन कैपिटल एडवाइजर्स् प्राइवेट् लिमिटेड् एकमात्रं पुस्तकं चालयितुं प्रमुखप्रबन्धकः मुद्देः (BRLM) अस्ति ।