कोलम्बो, श्रीलङ्कापुलिसः गुरुवासरे अवदत् यत् भारते गृहीतानाम् एकः सहभागी o चतुर्णां नागरिकानां गृहीतः यः प्रतिबन्धितस्य इस्लामिक स्टेट् इत्यस्य आज्ञानुसारं तत्र आतङ्कवादीक्रियाकलापं कर्तुं कथितं मिशनं कृतवान् आसीत्।

सहभागी, यः एकस्य प्रसिद्धस्य मादकद्रव्यस्य स्वामी पुत्रः अस्ति, सः मलिगावाट्टा-नगरस्य th केन्द्रीयकोलम्बो-वार्डे गृहीतः इति पुलिसेन उक्तं तथा च अजोडत् यत् सः पुलिसस्य आतङ्कवादी-अनुसन्धान-विभागे निरन्तरं प्रश्नोत्तरं क्रियते।

ततः पूर्वं बुधवासरे एकः वरिष्ठः उपमहानिरीक्षकः भारते रविवासरे th गुजरात-आतङ्कवादविरोधीदले (ATS) द्वारा गृहीतानाम् चतुर्णां श्रीलङ्का-नागरिकाणां अन्वेषणार्थं दलस्य प्रमुखत्वेन नियुक्तः आसीत् अहमदाबाद।

अन्वेषकाः अवदन् यत् चत्वारः जनाः मे १९ दिनाङ्के कोलम्बो टी चेन्नैतः बहिः इन्डिगो विमानं गृहीतवन्तः।

भारतीयपुलिसः अवदत् यत् एते पुरुषाः प्रतिबन्धितस्य आतङ्कवादीसङ्घस्य इस्लामिक स्टेट् (IS) इत्यस्य आज्ञानुसारं आतङ्कवादीक्रियाकलापं कर्तुं भारतं गतवन्तः, ते च श्रीलङ्कादेशस्य एकेन नेतारेण कट्टरपंथीकृतस्य सदस्याः सन्ति, यः पाकिस्ताने निवसति।

नियुक्तस्य डीआईजी इत्यस्य आज्ञानुसारं अपराध-अनुसन्धान-विभागः, आतङ्क-अनुसन्धान-विभागः च पुलिसस्य अस्ति, सः अन्वेषणे गुप्तचर-संस्थाभिः सह समन्वयं करिष्यति |.

अभियुक्ताः मोहम्मद नुसरत् (३५), मोहम्मद फारुख (३५), मोहम्मद नफ्रान् (२७, मोहम्मद रसदीन् (४३) च अन्वेषकान् सूचितवन्तः यत् ते पूर्वं प्रतिबन्धितश्रीलङ्का-कट्टरपंथी उग्रवादी-समूहेन नेशनना थोहीथ-जमथ् (एनजेटी) इत्यनेन सह सम्बद्धाः आसन्, तथा च... पाकिस्तानस्य हन्डलर अबू बकर अल बगदादी इत्यनेन सह सम्पर्कं कृत्वा आईएस-सङ्घं सम्मिलितवान् इति गुजरातस्य पुलिसमहानिदेशकः विकास सहायः अवदत्।

तेन उक्तं कार्याणि कर्तुं श्रीलङ्कामुद्रायां तेषां पुरुषाणां कृते ४ लक्षरूप्यकाणि दत्तानि आसन्।