मेलबर्न्, ऑस्ट्रेलियादेशस्य भयंकरः गेन्दबाजी-आक्रमणं यस्मिन् पैट् कमिन्स्, मिचेल् स्टार्क, जोश हेज्लवुड्, नाथन लायन् च सन्ति "कार्यं कर्तुं शक्नुवन्ति" अस्मिन् वर्षे सीमा-गवास्कर-ट्रॉफी-क्रीडायां "लाल-गर्म"-भारतस्य विरुद्धं पाकिस्तानस्य टेस्ट्-दलस्य मुख्यप्रशिक्षकः जेसन गिलेस्पी मन्यते।

२०१४-१५ तः आस्ट्रेलियादेशः सीमा-गावास्कर-ट्रॉफी-क्रीडायां हस्तं स्थापयितुं असफलः अभवत् यतः भारतं २०१८-१९, २०२०-२१ च ऐतिहासिकविजयं च डाउन अण्डर्-इत्येतत् सहितं चत्वारि श्रृङ्खलासु क्रमशः विजयं प्राप्तवान्

परन्तु ७१ टेस्ट्-क्रीडासु २५९ विकेट्-अधिकारं प्राप्तवान् गिलेस्पी इत्यस्य मतं यत् आस्ट्रेलिया-देशस्य गेन्दबाजाः एतत् प्रवृत्तिं विपर्ययितुं शक्नुवन्ति ।

"अहं तेषां समर्थनं करिष्यामि, ते कार्यं कर्तुं शक्नुवन्ति इति मम विश्वासः अस्ति" इति पूर्वः आस्ट्रेलिया-देशस्य गति-क्रीडकः 'फॉक्स स्पोर्ट्स्' इत्यस्मै अवदत् ।

"ते देशस्य सर्वोत्तमाः गेन्दबाजाः सन्ति। तेषां अभिलेखाः स्वयमेव वदन्ति। नाथन् लायन् सहितः अयं चतुष्कः सर्वोत्तमः सम्भवः गेन्दबाजः आक्रमणः अस्ति यत् ऑस्ट्रेलिया उद्याने बहिः स्थापयितुं शक्नोति" इति सः अपि अवदत्।

रोहितशर्मा-नेतृत्वेन भारतीयदलः प्रचलति डब्ल्यूटीसी-चक्रस्य श्रृङ्खलां न हारितवान् यतः भारतेन वेस्ट्इण्डीज-देशं (विदेशं) इङ्ग्लैण्ड्-देशं (गृहे) च पराजय्य दक्षिण-आफ्रिका-देशं (विदेशं) सममूल्यतां धारयति।

परन्तु गिलेस्पी विश्वसिति यत् आस्ट्रेलिया आगन्तुकान् पराजयितुं शक्नोति।

"ते रक्त-उष्णाः सन्ति, ते इदानीं किञ्चित्कालं यावत् किञ्चित् उत्तमं टेस्ट्-क्रिकेट् क्रीडन्ति। यद्यपि ते अद्यतनकाले आस्ट्रेलिया-देशं पराजितवन्तः। अहं मन्ये अस्मिन् समये आस्ट्रेलिया-देशस्य भारतं पराजयितुं अवसरः अस्ति" इति सः अवदत्।

विश्वपरीक्षाचैम्पियनशिपस्य भागः एषा श्रृङ्खला नवम्बर् २२ दिनाङ्कात् पर्थनगरे आरभ्यते ।

१९९१-९२ तः परं प्रथमवारं भारत-ऑस्ट्रेलिया-देशयोः सीमा-गावस्कर-ट्रॉफी-क्रीडायाः कृते पञ्च टेस्ट्-क्रीडाः अपि करिष्यन्ति ।

डेविड् वार्नरस्य निवृत्तेः अनन्तरं स्टीव स्मिथः उद्घाटनस्लाट् मध्ये शून्यतां पूरयितुं उपरि गतः आसीत् किन्तु सः उत्तमं न कृतवान्, चतुर्णां टेस्ट्-क्रीडासु केवलं २८.५० इति औसतं प्राप्तवान् यत्र केवलं पञ्चाशत् एव तस्य नामधेयम् अस्ति

गिलेस्पी इत्यनेन उक्तं यत् सः स्मिथस्य अभिलाषितं क्रमाङ्कस्य ४ स्लॉट् प्रति प्रत्यागमिष्यति इति अपेक्षां करिष्यति — यत्र बल्लेबाजः टेस्ट्-क्रीडासु ६,००० धावनाङ्कान् पूर्णं कर्तुं ३४ रनस्य न्यूनः अस्ति ।

"डेविड् वार्नर् इत्यादयः क्रीडकाः प्रतिस्थापनार्थं बहु कठिनाः सन्ति। स्टीवस्मिथस्य क्रमे उपरि गमनस्य विचारः मम मनसि न आसीत्। मम भावना अस्ति यत् सः ४ मध्ये बल्लेबाजीं कर्तुं मध्यक्रमे पुनः स्लॉट् कृतवान् स्यात्" इति गिलेस्पी अजोडत्।

अन्तिमस्य डब्ल्यूटीसी चक्रस्य अन्तिमपक्षे भारतं आस्ट्रेलिया च वर्तमानबिन्दुसारणीयां शीर्षद्वयं स्थानं धारयन्ति यत्र उद्घाटनसंस्करणस्य विजेता न्यूजीलैण्ड् तृतीयस्थानं प्राप्तवान्।