इत्थं च, सिन्हुआ-संस्थायाः समाचार-संस्थायाः सूचनां दत्तवती यत्, राफा-सीमायां स्थितानां सामूहिक-इजरायल-सैनिकानाम् सूचना अस्ति ।

अनाम इजरायल-अधिकारी गुरुवासरे पुष्टिं कृतवान् यत् इजरायल-प्रतिनिधिमण्डलं हमास-अमेरिका-मिस्र-कतार-वार्ताकारेण सह शत्रुतायाः समाप्त्यर्थं, गाजा-देशे बन्धकानाम् मुक्तिं सुरक्षितं कर्तुं च सौदान्तरेण सह वार्तालापं कृत्वा कैरो-देशं त्यक्तवान् इति सिन्हुआ-समाचार-एजेन्सी-पत्रिकायाः ​​समाचारः।

अधिकारी विस्तरेण न अवदत् यत् इजरायल् गाजा-देशस्य दक्षिण-अन्ते राफा-नगरे आक्रामकं टी अधिकक्षेत्रेषु विस्तारयिष्यति वा, यत्र प्रायः १.२ मिलियन-आन्तरिक-विस्थापिताः प्यालेस्टिनी-जनाः शरणं गृह्णन्ति स्म

इजरायलस्य सरकारीस्वामित्वस्य कान टीवी-वार्तानुसारं रफाह-नगरे इजरायलस्य प्रचलति स्थल-आक्रमणस्य कारणेन वार्ता स्थगितवती आसीत् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य युद्धमन्त्रिमण्डलस्य गुरुवासरे पश्चात् राफाह-अभियानस्य निरन्तरताविषये चर्चां कर्तुं निश्चितम् आसीत्।

अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य निर्णयस्य विषये टिप्पणीं कुर्वन् यत् यदि इजरायल् राफाह-नगरे आक्रमणं गभीरं करोति तर्हि इजरायल्-देशं प्रति केषाञ्चन शस्त्राणां प्रेषणं विरामं करिष्यति इति इजरायल-रक्षा-सेनायाः (IDF) गाजा-देशे कार्याणि निरन्तरं कर्तुं पर्याप्ताः शस्त्राणि सन्ति इति उक्तवान्।

आईडीएफ-संस्थायाः प्रवक्ता डैनियल हगारी इत्यनेन विज्ञप्तौ उक्तं यत्, आईडीएफ-सङ्घस्य योजनाकृतानां कार्याणां कृते शस्त्राणि सन्ति, रफाह-नगरे परिचालनस्य कृते अपि।

अस्माकं यत् आवश्यकं तत् अस्ति इति सः बोधयति स्म ।

"अमेरिकादेशः अद्यावधि इजरायल्-देशाय, आईडीएफ-सङ्घस्य च अपूर्वरूपेण सुरक्षासहायताम् अयच्छत्" इति हगारी अपि अवदत्, "यदा अपि अस्माकं मध्ये असहमतिः अस्ति" इति
"" ।