राफाह-पारस्य समीपे मिस्र-सैनिकस्य वधस्य विषये पूर्वमेव टिप्पणीं कुर्वन् सूत्रः अवदत् यत् उत्तरदायित्वं निर्धारयितुं भविष्ये पुनरावृत्तिं न कर्तुं च घटनायाः विवरणं ज्ञातुं अन्वेषणसमित्याः गठनं कृतम् अस्ति।

मिस्रस्य सेना पूर्वमेव गाजादेशेन सह राफाहसीमाक्षेत्रे गोलीकाण्डे मिस्रदेशस्य सीमारक्षकस्य हत्यायाः घोषणां कृतवती इति सिन्हुआ नूतनसंस्थायाः सूचना अस्ति।

इजरायल-रक्षाबलेन अपि पुष्टिः कृता यत् "इजिप्ट-सीमायां" "गोलीकाण्ड-घटना" अभवत्, यतः इजरायल-माध्यमेन सोमवासरे राफाह-पारस्य समीपे इजरायल-मिस्र-सैनिकयोः मध्ये गोलीकाण्डस्य आदान-प्रदानस्य सूचना अभवत्

इत्थं च, मिस्रस्य सुरक्षास्रोतेन उक्तं यत् th घटनायाः प्रारम्भिकजागृतिः सूचयति यत् इजरायलसैनिकानाम् एकस्य प्यालेस्टिनी-उग्रवादिनः च मध्ये गोलीकाण्डस्य घटना उत्पन्ना, येन अनेकदिशाभ्यः गोलीकाण्डः अभवत्, मिस्रस्य सैनिकः "सुरक्षात्मकपरिहाराः" कर्तुं प्रेरितवान्।

स्रोतः पुष्टिं कृतवान् यत् अन्तर्राष्ट्रीयसमुदायेन गाजा-देशेन सह मिस्र-सीमायाः स्थिति-गम्भीरतायाः विषये उत्तरदायित्वं वहितव्यम्, न केवलं सुरक्षा-प्रयोजनार्थं अपितु युद्ध-ग्रस्त-क्षेत्रे मानवीय-सहायतायाः प्रवेशाय अपि |.