नवीदिल्ली, जलवायुपरिवर्तनेन उत्पन्नानां चुनौतीनां मध्यं भारतेन गहनसमुद्रपारिस्थितिकीतन्त्राणां उत्तमसमझार्थं पारम्परिकज्ञानस्य सदुपयोगाय गैरसरकारीसंस्थासु रज्जुबन्धनस्य पूर्वानुमानार्थं क्षेत्रविशिष्टसमुद्रनिरीक्षणस्य परिकल्पनाय स्ट्रॉन् पिचः कृतः

अस्मिन् मासे प्रारम्भे बार्सिलोनानगरे २०२४ तमस्य वर्षस्य महादशकसम्मेलने भारतेन तटीयलचीलतां वर्धयितुं जनकेन्द्रितबहुखतरापूर्वचेतावनीप्रणालीनां, अनुकूलनयोजनारणनीतयः च डिजाइनं कर्तुं आह्वानं कृतम्।

सम्मेलने भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं पृथिवीविज्ञानसचिवः रविचन्द्रनः कृतः, तत्र महासागराध्ययनक्षेत्रस्य विशेषज्ञाः आसन्, येषु भारतीयराष्ट्रीयमहासागरसूचनासेवाकेन्द्रस्य (INCOIS) निदेशकः श्रीनिवासकुमारः अपि आसीत्

रविचन्द्रनः अपि आग्रहं कृतवान् यत् मञ्चेषु महासागरनिरीक्षणप्रणालीनां सुलभतया उपयोगीस्वरूपेषु च एकीकरणं, तटीयनगरैः नीतिनिर्माणं निर्णयं च विज्ञानस्य उपयोगे ध्यानं आनयत् तथा च रेजिओविशिष्टसमुद्रनिरीक्षणेषु अधिकं बलं दत्तम्।

भारतेन हैदराबाद-नगरे i फरवरी-मासे हिन्दमहासागरक्षेत्रीयदशकसम्मेलनं आहूय महासागरदशकचुनौत्यविषये, तस्य निवारणार्थं पदानि च विचारयितुं कृतम् आसीत्

बार्सिलोना-सम्मेलने भारतेन जैव-भू-रासायनिक-तटीय-निरीक्षणं वर्धयितुं, समुद्र-दत्तांश-प्रबन्धनस्य पुनः सजीवीकरणस्य आवश्यकतायाः विषये अपि बलं दत्तम्

अन्तर्राष्ट्रीयसमुद्रीविज्ञानदत्तांशसूचनाविनिमयः (IODE), डिजिटलमिथुनाः तथा क्षमताविकासकेन्द्रपरिकल्पनाः इत्यादयः कार्यक्रमाः ।

रविचन्द्रनः समुद्रपूर्वसूचना इत्यादीनां क्षेत्रीयपरियोजनानां परिकल्पनस्य आवश्यकतायां अपि बलं दत्तवान् यत् अन्ततः अन्तः परिचालनात्मकसमुद्रमूल्यशृङ्खलायाः टी उपयोक्तृसमुदायस्य प्रदर्शनं करोति।

सः विद्यमानानाम् भविष्यस्य च उपक्रमानाम् w UN Ocean Decade Challenges इत्यनेन सह संरेखणस्य आवश्यकतां अपि रेखांकितवान्

रविचन्द्रन् इत्यनेन उक्तं यत् महासागरीयसाक्षरतायां अन्येषु च सम्बद्धेषु कार्यक्रमेषु गैरसरकारीसंस्थानां, स्थानीयसमुदायानाम्, उद्योगसाझेदारानाञ्च संलग्नतायाः माध्यमेन पारम्परिकज्ञानं आनेतुं आवश्यकता वर्तते।

संयुक्तराष्ट्रसङ्घः २०२१-३० तमवर्षं संयुक्तराष्ट्रसङ्घस्य महासागरविज्ञानस्य दशकं स्थायिविकासस्य रूपेण घोषितवान् आसीत् यत् महासागरव्यवस्थानां स्थितिं विपर्ययितुं ज्ञानजननं प्रोत्साहयितुं तथा च विशालसमुद्रीपारिस्थितिकीतन्त्रस्य स्थायिविकासाय नूतनावकाशान् उत्प्रेरकरूपेण स्थापयितुं शक्नोति।