बीसीसीआई इत्यनेन राहुलद्रविद् इत्यस्य प्रस्थानानन्तरं गम्भीरं भारतीयदलस्य मुख्यप्रशिक्षकत्वेन घोषितम्। भारतेन टी-२० विश्वकप-उपाधिः प्राप्तः, तस्य अन्तिमे कार्ये ११ वर्षाणि यावत् चलितस्य आईसीसी-ट्रॉफी-अनवृष्टेः समाप्तिः अभवत् ।

"अहं गौतमगम्भीरस्य बृहत् प्रशंसकः अस्मि। तस्य आक्रामकतां मम बहु रोचते। सः मया कदापि क्रीडितानां कतिपयानां भारतीयानां मध्ये एकः अस्ति यः भवतः उपरि पुनः आगतः, मम च तत् रोचते। अहं मन्ये सः तत् वयस्कैः सह वासःगृहे नेष्यति यथा विराट् अन्ये च केचन वरिष्ठाः क्रीडकाः ये इदानीं तावत् महत् भागं न क्रीडन्ति इति अहं बहु निश्चितः नास्मि" इति स्टेन् स्टारस्पोर्ट्स् इत्यस्मै अवदत्।

"न केवलं भारते, अपितु विश्वक्रिकेट्-क्रीडायां अस्माकं कृते एतादृशाः वयस्काः आवश्यकाः ये किञ्चित् अधिकं आक्रामकाः सन्ति, किञ्चित् कठिनतया च क्रीडां क्रीडन्ति। वयं सर्वे परस्परं विरुद्धं लीगेषु क्रीडन्तः इव दृश्यन्ते, वयं च अत्यन्तं मैत्रीपूर्णाः मित्राणि च भवेम। मम रोचते यत् सः क्षेत्रे उग्रः अस्ति किन्तु क्षेत्रात् बहिः सज्जनः सः अपि वीथिविदः, अतीव स्मार्टः क्रिकेटक्रीडकः, अतः अहं मन्ये तस्मात् दृष्ट्या, सः तेषां कृते अपि विलक्षणः भविष्यति ," इति सः अपि अवदत् ।

प्रोटियास्-क्लबस्य पूर्व-आल-राउंडर-क्रीडकः जैक्स् कलिस् अपि गंभीरस्य आक्रामकस्वभावेन कार्ये उत्कृष्टतां प्राप्तुं क्षमतायां विश्वसिति एव अस्ति ।

"गौतमः विषयेषु प्रशिक्षणपक्षे प्रवेशं द्रष्टुं महान् अस्ति। तस्य क्रिकेट्-मस्तिष्कं यथार्थतया उत्तमम् अस्ति। सः किञ्चित् अग्निम् आनयिष्यति तथा च आक्रामकरूपेण क्रीडां क्रीडितुं प्रेम्णा पश्यति। अहं मन्ये सः तत् अतिरिक्तं स्पर्शं आनयिष्यति, तथा च वयस्काः अवश्यमेव आनयिष्यन्ति तस्मात् बहु किमपि शिक्षन्तु तस्य बहु किमपि योजयितुं प्राप्तम् अस्ति तथा च तस्मिन् भारतीयपक्षे महत्त्वपूर्णं मूल्यं आनयिष्यति-अस्माकं विरुद्धं बहु न, परन्तु मम विश्वासः अस्ति यत् सः विलक्षणं कार्यं करिष्यति," कल्लीस् उक्तवान्‌।

पाकिस्तानस्य पूर्वसर्वपक्षीयः शाहिद आफ्रीदी अपि अवदत् यत्, "मम विचारेण एषः महत् अवसरः अस्ति, अस्माभिः द्रष्टव्यं यत् सः कथं तस्य अधिकतमं लाभं लभते। मया तस्य साक्षात्काराः दृष्टाः, सः च सकारात्मकरूपेण वदति, अतीव सरलः च अस्ति।

गम्भीरः श्रीलङ्काभ्रमणार्थं भारतीयपक्षे सम्मिलितः भविष्यति, यत्र भारतं 27 जुलैतः आरभ्य श्रीलङ्काविरुद्धं त्रीणि टी-२०-क्रीडाः, तावन्तः एकदिवसीय-क्रीडाः च करिष्यति।