नवीदिल्ली [भारत], संजालनियोजनसमूहस्य (एनपीजी) ७२ तमे सत्रे बहुविधसंपर्कस्य राष्ट्रियगुरुयोजनायाः पीएम गतिशक्तिराष्ट्रगुरुयोजनायाः (एनएमपी) अन्तर्गतं त्रीणि प्रमुखमूलसंरचनापरियोजनानां मूल्याङ्कनं कृतम्, यत् १६ मन्त्रालयाः आनयति, येषु... रेलमार्गाः, मार्गमार्गाः च एकत्र एकीकृतनियोजनाय, आधारभूतसंरचनासंपर्कपरियोजनानां समन्वितकार्यन्वयनार्थं च।

उद्योगप्रवर्धनविभागस्य अपरसचिवस्य आन्तरिकव्यापारस्य (डीपीआईआईटी) राजीवसिंहठाकुरस्य अध्यक्षतायां एषा सभा २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्के नवीदिल्लीनगरे अभवत्

एतानि आधारभूतसंरचनानि परियोजनानि मार्गपरिवहनराजमार्गमन्त्रालयस्य (MoRTH), रेलमार्गमन्त्रालयस्य (MoR), आवासनगरीयकार्याणां मन्त्रालयस्य (MoHUA) च सन्ति

जम्मू-कश्मीरे राष्ट्रियराजमार्गपरियोजनायां रफियाबादतः चामकोटपर्यन्तं एनएच-७०१ इत्यस्य ५१ कि.मी. ग्रीनफील्ड् (१४.३४ कि.मी.) तथा ब्राउनफील्ड् (३६.६६ कि.मी.) इत्येतयोः विकासयोः सह परियोजनायाः १,४०५ कोटिरूप्यकाणां व्ययः भविष्यति इति अपेक्षा अस्ति ।

उन्नतमार्गेण कुपवाड़ा, चौकीबल, टङ्गधर इत्यादीनां ग्रामाणां कृते संपर्कं वर्धयिष्यति, रक्षाबलानाम् रसदसमर्थनं सुदृढं करिष्यति, स्वास्थ्यं, शिक्षां, व्यावसायिकं च अवसरं च उत्तमं प्रवेशं प्रदातुं सामाजिक-आर्थिकस्थितीनां वर्धनं करिष्यति इति वाणिज्य-उद्योगमन्त्रालयेन अजोडत् a release.

क्रमे द्वितीया आन्ध्रप्रदेशे गुडुर-रेनिगुण्टा-तृतीयरेलरेखा ८३.१७ कि.मी.

८८४ कोटिरूप्यकाणां अनुमानितव्ययस्य अस्याः परियोजनायाः यात्रिकाणां मालवाहनस्य च दक्षतायां सुधारः भविष्यति, यत्र ३६.५८ हेक्टेर् भूमिः आवश्यकी भविष्यति

आधारभूतसंरचनानां उन्नयनेषु नूतनाः सेतुः, विस्तारिताः अण्डरपासाः, उन्नतसंकेतप्रणाल्याः च समाविष्टाः भविष्यन्ति, येन क्षेत्रीयआर्थिकक्रियाकलापाः महत्त्वपूर्णाः भविष्यन्ति ।

एनपीजी महाराष्ट्रे पुणे मेट्रोरेखाविस्तारपरियोजनायाः प्रगतेः अपि समीक्षां कृतवान्, यत् पुणेनगरस्य वनजतः रामवाडीपर्यन्तं परिचालनमेट्रोगलियारस्य विस्तारं करिष्यति।

परियोजनायां वनज-रामवाडी मेट्रो-गलियारस्य पूर्व-पश्चिम-अन्तयोः द्वयोः रेखायोः विस्तारः अस्ति । पश्चिमदिशि विस्तारे वनजतः चन्दनीचौकपर्यन्तं १.१२ कि.मी.उन्नतखण्डः अन्तर्भवति, पूर्वदिशि विस्तारः रामवाडीतः वाघोली/विट्ठलवाडीपर्यन्तं ११.६३ कि.मी.उन्नतः खण्डः अस्ति

अस्य उन्नतस्य मेट्रोगलियारस्य कुलदीर्घता १२.७५ कि.मी. भविष्यति, तस्य निर्माणं ३,७५७ कोटिरूप्यकाणां अनुमानितव्ययेन भविष्यति ।

विज्ञप्तेः अनुसारं २०२७ तमवर्षपर्यन्तं अस्याः रेखायाः दैनिकसवारसङ्ख्या ३.५९ लक्षं यावत् भविष्यति इति अपेक्षा अस्ति, २०५७ तमे वर्षे ९.९३ लक्षं यावत् वर्धते इति अनुमानितम् अस्ति ।एषः विस्तारः मध्यपुणे द्रुतगतिना वर्धमानैः उपनगरैः सह सम्बद्धं करिष्यति, यात्रासमयः, मार्गस्य जामः च न्यूनीकरिष्यते, तथा नगरस्य सार्वजनिकयानसंरचनायाः महत्त्वपूर्णं वर्धनं।

एनपीजी समीक्षासभायां परियोजनानां सामाजिक-आर्थिकलाभानां विषये बलं दत्तवान्। त्रयः अपि आधारभूतसंरचनापरियोजनानि संपर्कस्य उन्नयनं, पारगमनव्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं च उद्दिश्यन्ते ।

पीएम गति शक्तिः विभिन्नमन्त्रालयानाम् राज्यसर्वकाराणां च आधारभूतसंरचना योजनानां समावेशं करोति यथा भारतमाला, सागरमाला, अन्तर्देशीयजलमार्गाः, शुष्क/भूमिबन्दरगाहाः, यूडीएएन इत्यादयः आर्थिकक्षेत्राणि यथा वस्त्रसमूहाः, औषधसमूहाः, रक्षागलियाराः, इलेक्ट्रॉनिकपार्काः, औद्योगिकगलियाराः, मत्स्यपालनसमूहाः, कृषिक्षेत्रेषु संपर्कं सुधारयितुम् भारतीयव्यापारान् अधिकं प्रतिस्पर्धां कर्तुं च।