नवमे संसदनिर्वाचने एमपीपी-पक्षः १२६ आसनेषु ६८ आसनेषु विजयस्य संकीर्णं अन्तरं प्राप्तवान्, डीपी-पक्षः तु ४२ आसनानि प्राप्तवान् । हुन्-पक्षः अष्टानि आसनानि प्राप्तवान्, यत्र सिविल्-विल्-ग्रीन-पक्षः, राष्ट्रियगठबन्धनं च प्रत्येकं चत्वारि आसनानि प्राप्तवान् इति सिन्हुआ-समाचारसंस्थायाः समाचारः।

गठबन्धनसर्वकारस्य निर्माणस्य निर्णयस्य उद्देश्यं मंगोलियादेशस्य विकासचुनौत्यं शीघ्रं सम्बोधयितुं, महत्त्वपूर्णेषु अन्तर्राष्ट्रीयसम्बन्धेषु भूराजनीतिकस्थितौ च विचारयितुं, राष्ट्रियैकतायाः उपरि बलं दातुं च अस्ति इति दलानाम् अनुसारम्।

ज्ञापनपत्रे हस्ताक्षरं कृत्वा मंगोलियादेशस्य प्रधानमन्त्री, एमपीपी-सङ्घस्य अध्यक्षः च लुवसनम्श्राय ओयुन्-एर्डेने अवदत् यत्, "अस्माकं देशस्य सर्वकारस्य औसत आयुः १.५ वर्षाणि अस्ति, विकासनीतिनियोजनं च १९९० तमे वर्षात् अस्थिरम् अस्ति । बहवः परियोजनाः ये आरब्धाः सन्ति असमाप्ताः तिष्ठन्ति, समाप्तिं न प्राप्य निरन्तरं परिवर्तनं कुर्वन्ति” इति ।

"ज्ञापनपत्रस्य उद्देश्यं अस्ति यत् एतां स्थितिं परिवर्तयितुं, विकासस्य समस्यानां शीघ्रं समाधानं कर्तुं, विदेशीयनिवेशकानां कृते सन्देशं प्रेषयितुं च यत् मङ्गोलिया अधिकं स्थिरः विश्वसनीयः च देशः अस्ति" इति सः अवदत्।

डीपी-सङ्घस्य अध्यक्षः लुवसन्याम गन्टुमुर् आर्थिकवृद्धिः, आजीविकासुधारः, स्वस्थव्यापारवातावरणं, व्यक्तिगतस्वतन्त्रता च इति विषये ध्यानं दत्त्वा स्वस्य गठबन्धनस्य सहभागितायाः पुष्टिं कृतवान्

हुन-पक्षस्य नेता तोग्मिड् डोर्जखण्डः स्वस्य विश्वासं प्रकटितवान् यत् मङ्गोलिया-राजनीतिः विशेषतः सर्वकारीय-स्तरस्य अधुना सर्वथा नूतनं मनोवृत्तिं, संस्कृतिं, संरचनां च स्वीकुर्वति

"विगत ३० वर्षेषु अस्माकं देशः अत्यधिकपक्षपातेन परस्परं ब्लैकमेलेन च चिह्नितायाः द्विपक्षीयव्यवस्थायाः अन्तर्गतं कार्यं कृतवान्, यस्य परिणामेण विकासस्य अवसराः नष्टाः अभवन् । अद्यतननिर्णये व्यक्तिनां दलानाञ्च हितस्य अपेक्षया देशस्य हितं प्राथमिकताम् अददात्" इति अवदत् दोर्जखण्ड ।

२०२३ तमस्य वर्षस्य मेमासे एशियादेशस्य संसदः, या राज्यमहाखुराल् इति अपि ज्ञायते, संशोधनं कृत्वा विधायकानां संख्या ७६ तः १२६ यावत् वर्धितवती ।

मिश्रितनिर्वाचनव्यवस्थायाः अन्तर्गतं निर्वाचनं कृतम्, बहुमतप्रतिनिधित्वद्वारा ७८ विधायकाः, आनुपातिकप्रतिनिधित्वद्वारा च ४८ विधायकाः निर्वाचिताः

एशियादेशस्य संसदः चतुर्वर्षीयकार्यकालयुक्तेन एकसदस्यव्यवस्थायाः अन्तर्गतं कार्यं करोति ।