तेलङ्गानादेशस्य प्रसिद्धेन कविना लेखकेन च अण्डे श्री इत्यनेन लिखितं गीतं च आस्करपुरस्कारविजेता एम.एम. कीरवाणी, मुख्यमन्त्री ए रेवन्थ रेड्डी इत्यनेन मुक्तः अभवत् ।

गीतस्य आधिकारिकं प्रस्तुतीकरणं (लघुसंस्करणम्) सिकन्दराबादस्य परेड-स्थले दशकीय-गठन-दिवसस्य उत्सवस्य मुख्य-आधिकारिक-समारोहस्य मुख्यविषयः आसीत्

गीतस्य वादनस्य समये मुख्यमन्त्री, तस्य मन्त्रिमण्डलसहकारिणः, विधानसभासभापतिः गद्दामप्रसादकुमारः, शीर्षाधिकारिणः अन्ये च प्रतिभागिनः उत्तिष्ठन्ति स्म ।

अण्डे श्री, कीरवाणी च द्वौ अपि अस्मिन् समारोहे उपस्थितौ आस्ताम्। २० वर्षपूर्वं गीतं लिखितवान् कविः भावुकः दृश्यते स्म ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे काङ्ग्रेसस्य सत्तां प्राप्तस्य अनन्तरं एतत् गीतं राज्यस्य आधिकारिकगीतरूपेण स्वीकृतम् ।

गीतस्य रचनां अन्तिमरूपेण निर्धारयितुं मुख्यमन्त्री स्वयमेव आण्डेश्री, कीरवाणी च सह कतिपयानि मिलनानि कृतवान् ।

मे ३० दिनाङ्के मुख्यमन्त्री, मन्त्रिणः, काङ्ग्रेसस्य नेतारः, तस्य मित्रराष्ट्राणि च उपस्थिताः सभायां "जया जयहे तेलङ्गाना" इत्यस्य द्वौ संस्करणौ अनुमोदितौ।

तया २.३० निमेषात्मकं संस्करणं पूर्णं १३.३० निमेषात्मकं संस्करणं च अन्तिमरूपेण निर्धारितम् । सर्वकारीयकार्यक्रमेषु तस्य प्रस्तुतीकरणस्य सुविधायै त्रिभिः छन्दैः सह लघुकृतं संस्करणं प्रयुक्तं भविष्यति ।

सायंकाले टङ्कबण्ड् इत्यत्र भवितुं शक्नुवन्तः सांस्कृतिककार्निवलस्य आयोजने राज्यसर्वकारः आण्डेश्री, कीरवाणी च अभिनन्दनं करिष्यति।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे तेलङ्गानादेशे काङ्ग्रेसस्य सत्तां प्राप्तस्य अनन्तरं एषः प्रथमः राज्यनिर्माणदिवसस्य उत्सवः आसीत् ।

गनपार्कस्थे तेलंगाना अमरावीरुला स्तूपम् इत्यत्र शहीदान् श्रद्धांजलिम् अर्पयित्वा मुख्यमन्त्री परेड ग्राउण्ड्स् प्राप्तवान्, तत्र राष्ट्रध्वजं विमोचितवान्।

तेलङ्गाना विशेषपुलिसस्य विभिन्नानि बटालियनानि समाविष्टे परेडेन मुख्यमन्त्रीं नमस्कारः कृतः।

मुख्यमन्त्री परेडस्य निरीक्षणं कृतवान्, तदनन्तरं सिटी आर्मड् रिजर्व, ऑक्टोपस्, माउण्टेड् पुलिस सीएआर, आपदाप्रतिक्रिया तथा अग्निसेवा, भारतस्काउट् एण्ड् गाइड्स् तथा आवासीयविद्यालयानाम् दलानाम् मार्च-पास्ट् अभवत्।

रेवन्थ रेड्डी इत्यनेन अस्मिन् अवसरे पुलिसकर्मचारिभ्यः सर्वोत्तमदलेभ्यः च पुरस्काराः प्रदत्ताः।