इरोड (तमिलनाडु), अत्र सत्यमङ्गलम् व्याघ्रसंरक्षणक्षेत्रे शनिवासरे ७० वर्षीयायाः महिलायाः एकेन दुष्टेन गजेन पदातिभिः मृता।

पुलिसस्य अनुसारं गजः अद्य प्रातः जलस्य भोजनस्य च अन्वेषणं कृत्वा थलावाडी वनपरिधिः i सत्यमङ्गलम् व्याघ्रसंरक्षणस्य (एसटीआर) अन्तर्गतं नेथलापुरम वनक्षेत्रे प्रवेशं कुर्वन् आसीत्। गजः सोम इक्षुक्षेत्रेषु गत्वा स्थायसस्यानां क्षतिं कृतवान् ततः थ नेइथलापुरम् ग्रामे प्रविष्टवान् ।

यदा पीडिता ७० वर्षीयः महिला कलाम्मा स्वगृहात् बहिः आगता तदा दुष्टगजः तस्याः उपरि आक्रमणं कृत्वा तत्रैव पदातिकृत्य मृतः इति पुलिस-अधिकारी अवदत्।

तस्याः आक्रोशं श्रुत्वा आतङ्किताः प्रतिवेशिनः गजं दूरं भयभीताः कृतवन्तः ।

थलवाडीपुलिसः तत्स्थले त्वरितम् आगत्य शवम् अपसारयित्वा थ सरकारीचिकित्सालये थलवाडी-नगरं प्रेषितवान् । क्षेत्रस्य जनाः चिकित्सालये एकत्रिताः अभवन्, वन्यजन्तुभ्यः विशेषतः गजेभ्यः सस्यं मानवजीवनं च रक्षितुं उर्वरनिजीभूमिषु गभीराः खातयः खनितुं वनविभागं आग्रहं कृतवन्तः।

ग्रामजनाः पुलिसं ज्ञापयन्ति यत् एषा तृतीया घटना अस्ति तथा च अस्मिन् क्षेत्रे मासद्वये गजैः सर्वथा त्रयः जनाः मारिताः।