नवीदिल्ली, "गङ्गायाः प्रदूषणस्य निवारणनियन्त्रणस्य च विषये अपूर्णानि प्रतिवेदनानि" प्रस्तुत्य झारखण्डस्य चतुर्णां जिलादण्डाधिकारिणां कृते राष्ट्रियग्रीनन्यायाधिकरणेन १०,००० रुप्यकाणां दण्डः कृतः।

राष्ट्रीय हरितन्यायाधिकरणेन गङ्गायाः तस्याः सहायकनद्याः च प्रदूषणस्य न्यूनीकरणस्य विषयः स्वीकृतः अस्ति तथा च झारखण्ड, बिहार, पश्चिमबङ्ग, उत्तरप्रदेश, उत्तराखण्डतः च अस्य मट्टस्य विषये विशिष्टा सूचना प्राप्ता आसीत्।

फरवरीमासे झारखण्डे २५,००० रुप्यकाणां व्ययः आरोपितः आसीत् यतः कस्यापि जिलादण्डाधिकारिणः कोऽपि प्रतिवेदनः दाखिलः नास्ति, ये जिलागङ्गासंरक्षणसमितीनां प्रमुखाः सन्ति।

१० अप्रैल दिनाङ्के पारिते आदेशे राष्ट्रिय हरितन्यायाधिकरणस्य अध्यक्षन्यायाधीशप्रकाशश्रीवास्तवस्य पीठिकायां उल्लेखितम् यत् साहिबगञ्ज, दुमका, रांची, राजमहल, गिरिडीह, धनबाद, बोकारो, रामगर जिल्हेभ्यः अनुपालनप्रतिवेदनानि प्राप्तानि।

न्यायिकसदस्यन्यायाधीशः सुधीर अग्रवालः, विशेषज्ञसदस्यः ए सेन्थिलवेलः च समाविष्टाः पीठिकायां तथापि साहिबगञ्ज, धनबाद, बोकर, रामगढ इत्येतयोः प्रतिवेदनेषु न्यायाधिकरणेन अपेक्षितानुसारं निर्देशानुसारं च सूचना नास्ति इति उक्तम्।

"एतेषां चतुर्णां जिलादण्डाधिकारिणां कृते न्यायाधिकरणस्य पूर्वादेशस्य स्पष्टा अनुपालनं नास्ति ये स्वस्य अपूर्णानि प्रतिवेदनानि प्रस्तौति। अतः, w एतेषां जिलादण्डाधिकारिणां कृते प्रत्येकं चतुःसप्ताहस्य समयं प्रदास्यति यत् ते प्रत्येकं 10,000 रुप्यकाणि व्ययम् निक्षेपयितुं शक्नुवन्ति," न्यायाधिकरणम् उक्तवान्‌।

पीठिका अग्रे कार्यवाही कर्तुं १९ जुलैपर्यन्तं प्रकरणं स्थापितवती अस्ति।