गाजा [प्यालेस्टाइन], गाजा-देशस्य खान-यूनिस्-क्षेत्रे इजरायल-अधिकारिभिः नूतन-निष्कासन-आदेशान् जारीकृत्य प्रायः २,५०,००० जनानां विस्थापनस्य सामना कर्तुं शक्यते इति संयुक्तराष्ट्रसङ्घस्य मानवतावादीभिः मंगलवासरे एकस्मिन् प्रतिवेदने चेतावनी दत्ता।

प्यालेस्टाइनशरणार्थीनां सहायतां कुर्वती संयुक्तराष्ट्रसङ्घस्य एजेन्सी यूएनआरडब्ल्यूए इत्यनेन उक्तं यत् दक्षिणगाजादेशे आदेशानां अनुसरणं कृत्वा "अराजकता, आतङ्कः च" प्रसरति।

दक्षिणनगरात् पलायिताः गाजादेशिनः जलस्य धारायाम् आश्रयस्थानानि स्थापयितुं बाध्याः अभवन् यतः तटे पूर्वमेव विस्थापनशिबिराणि पूर्णानि आसन् ।

https://x.com/UNRWA/स्थिति/1808053707243663831

कतिपयानि सप्ताहाणि पूर्वं इजरायलस्य तीव्रबमप्रहारस्य अनन्तरं खान यूनिस् निर्जनः अभवत् । परन्तु मे-मासस्य आरम्भे इजरायल-रक्षा-सेनायाः (IDF) राफा-नगरे गमनात् परं अन्ये अल्पाः विकल्पाः युक्ताः बहवः परिवाराः तत्र गतवन्तः इति प्रतिवेदने उक्तम्।

"अत्र मानवीयप्रतिक्रियायाः अन्यः विनाशकारी आघातः, जनानां, भूमौ स्थितानां परिवारानां च कृते अन्यः विनाशकारी आघातः। इदं प्रतीयते यत् ते पुनः पुनः बलात् विस्थापिताः अभवन्" इति यूएनआरडब्ल्यूए वरिष्ठसञ्चारपदाधिकारी लुईस वाटरिडज् अवदत्।

येषां स्थानान्तरणं कर्तुं बाध्यते तेषां कृते इदानीं "असंभवानाम्" निर्णयानां श्रृङ्खला आसीत् इति सा अपि अवदत् ।

"मातापितरौ कथं कुत्र गन्तव्यमिति निर्णयं कुर्वन्ति; कुत्र गन्तुं अस्ति? अद्य प्रातः यावत् एव, केवलं मध्यगाजाक्षेत्रं यावत्, तटीयमार्गे, भवन्तः तटरेखापर्यन्तं, आगच्छन्तं जलं यावत् अस्थायी आश्रयाणि द्रष्टुं शक्नुवन्ति in. इदं सर्वथा तादृशैः परिवारैः परिपूर्णम् अस्ति येषां पूर्वमेव स्थानान्तरणं कर्तव्यम् अस्ति" इति वाटरिडज् अवदत्।

यूएनआरडब्ल्यूए-अधिकारी अवदत् यत् "गाजा-पट्टिकायाः ​​उत्तर-मध्य-दक्षिण-क्षेत्रेषु...कोऽपि स्थानं सुरक्षितं नास्ति । पूर्वमेव भूमौ वयं पश्यामः यत् परिवाराः अस्मात् क्षेत्रात् दूरं गच्छन्ति । अत्र अधिका अराजकता अस्ति तथा च भूमौ प्रसृतं आतङ्कः” इति ।

ईंधनस्य, सुरक्षायाः च अभावेऽपि वाटररिज् इत्यनेन आग्रहः कृतः यत् संयुक्तराष्ट्रसङ्घस्य एजेन्सी जलं, खाद्यपार्सल्, पिष्टं, लंगोटं, गद्दा, तिरपालं, स्वास्थ्यसेवा च निरन्तरं वितरति।

"किन्तु इजरायलेन आरोपितस्य घेरणस्य कारणेन संयुक्तराष्ट्रसङ्घस्य कृते किमपि प्रकारस्य प्रतिक्रियां दातुं प्रायः असम्भवं भवति...अधुना च अधिकविस्थापनस्य आदेशाः ये पुनः केरेम शालोम् सीमापारं प्रति अस्माकं प्रवेशं साहाय्यं प्राप्तुं प्रभावितं कुर्वन्ति।