इजरायल रक्षामन्त्रालयस्य सूत्रैः आईएएनएस इत्यस्मै उक्तं यत् राफाहक्षेत्रे भूमौ आक्रमणस्य कृते निवृत्तिः कृता अस्ति।

इजरायलस्य रक्षामन्त्री योआव गैलन्ट्, व्यापकरूपेण बाजः इति मन्यते, रविवासरे आईडीएफस्य ९८ तमे विभागस्य वरिष्ठाधिकारिभिः सह मिलित्वा रफाह-कार्यक्रमेषु चर्चां कृतवान्।

अमेरिका इत्यादिभिः पाश्चात्यशक्तयः सहितं इजरायलस्य मित्रराष्ट्रैः पूर्वं इजरायल् इत्यस्मै उक्तं यत् सः राफाहक्षेत्रे स्थलाक्रमणं न करोतु यतः तत् नागरिकेषु महतीं क्षतिं जनयिष्यति।

गाजा-देशस्य राफाह-प्रदेशः सघनजनसंख्यायुक्तः अस्ति, अत्र १.३ मिलियनजनाः सन्ति इति अनुमानितम् । मिस्रस्य राष्ट्रपतिः अब्देल् फत्ताह अल-सिस्सी इत्यनेन मार्चमासे अमेरिकीविदेशसचिवेन एण्टोनी ब्लिन्क् इत्यनेन सह सम्भाव्यस्य राफाह-कार्यक्रमस्य विषये स्वस्य चिन्ता व्यक्ता आसीत्