नवीदिल्ली, केन्द्रीयविद्युत्मन्त्री मनोहरलालखट्टरेण बुधवासरे छत्तीसगढसर्वकारेण अनुरोधः कृतः यत् राज्ये जलविद्युत्पम्पभण्डारणपरियोजनासु सेसः न गृह्णीयात् इति बुधवासरे आधिकारिकवक्तव्ये उक्तम्।

रायपुरे मुख्यमन्त्री विष्णुदेव साई इत्यनेन सह समागमे मन्त्री राज्यसर्वकारेण राज्ये एनटीपीसी इत्यस्य परियोजनाभिः सह सम्बद्धानां विषयाणां शीघ्रं समाधानं कर्तुं आह, येषां अवधारणा कृता अथवा विकासाधीना अस्ति, भूमौ अधिग्रहणं च अवलोकयितुं च... कैप्टिव् कोयलाखण्डानां विकासस्य विषये खननपट्टे सम्बद्धाः विषयाः इति विद्युत्मन्त्रालयेन उक्तम्।

"मन्त्री राज्यसर्वकारेण अनुरोधं कृतवान् यत् जलविद्युत् परियोजनासु पम्पभण्डारणपरियोजनासु च किमपि सेसः न गृह्णीयात् यतः एतादृशः लेवीः उपभोक्तृणां कृते शुल्कं वर्धयति। सः सल्लाहं दत्तवान् यत् राज्यं यद्यपि एटी एण्ड सी हानिषु राष्ट्रियसरासरीयाः समीपे अस्ति तथापि १० प्रतिशतात् न्यूनं कर्तुं अधिकं प्रयत्नः करणीयः" इति मन्त्रालयेन उक्तम्।

समागमे खट्टरेण राज्ये नवीनवितरणक्षेत्रयोजनायाः (आरडीएसएस) प्रगतेः समीक्षा अपि कृता।