"श्वः भवतः निवासस्थाने अस्माकं कृते चतुः पञ्चघण्टाः व्यतीतुं अद्भुतः अवसरः प्राप्तः। वयं सर्वेषु विषयेषु गृहस्थवातावरणे चर्चां कृतवन्तः, अहं च अतीव प्रसन्नः अस्मि यत् युक्रेनविषये वयं मुक्तरूपेण, सम्माननीयरूपेण मतानाम् आदानप्रदानं कृतवन्तः परस्परं मतं, शान्ततया च वार्तालापं कृतवन्तः" इति पीएम मोदी रूसराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह ग्राण्ड् क्रेमलिन-महलस्य द्विपक्षीय-समारोहस्य समये उद्घाटन-भाषणं कुर्वन् अवदत्।

भारत-रूस-मैत्रीं, रूस-नेतृणा सह स्वस्य व्यक्तिगत-सहचरतां, विगत-२५ वर्षेषु रूस-देशस्य अनेकवारं भ्रमणं, द्वयोः देशयोः मध्ये २२ शिखर-सम्मेलनानि च प्रकाशयन् सः अवदत् यत् सम्प्रति समग्रं विश्वं तस्य मास्को-नगरस्य सततं भ्रमणं बहु रुचिपूर्वकं पश्यति .

"भवतः मित्रत्वेन अहं भवन्तं सर्वदा वदामि यत् अस्माकं भविष्यत्पुस्तकानां उज्ज्वलभविष्यस्य कृते शान्तिः आवश्यकी अस्ति। अतः एव वयं मन्यामहे यत् युद्धं समाधानं नास्ति। युद्धद्वारा समाधानं न भवितुम् अर्हति। बम्बः, क्षेपणास्त्राः, बन्दुकाः च शान्तिं सुनिश्चितं कर्तुं न शक्नुवन्ति।" , अत एव वयं संवादे बलं दद्मः, संवादः च आवश्यकः" इति पीएम मोदी टिप्पणीं कृतवान्।

सः अपि अवदत् यत्, सोमवासरे नोवो-ओगार्योवो-नगरे उत्तरस्य निवासस्थाने पुटिन्-सहितं अनौपचारिकवार्तायां केचन "अतिरोचकविचाराः, सर्वथा नवीनदृष्टिकोणाः च" उद्भूताः।

"अहं बहु प्रसन्नः अस्मि यत् श्वः अस्माकं एतादृशं अनौपचारिकं वार्तालापं जातम्, भवान् च अतीव मुक्ततया, किमपि रङ्गं विना स्वमतं प्रकटितवान्... युद्धं, किमपि संघर्षं वा आतङ्कवादीं कार्यं वा गृह्णामः: यः कोऽपि व्यक्तिः मानवतायां विश्वासं करोति सः जनानां मृत्योः समये दुःखं अनुभवति, विशेषतः च यदा निर्दोषाः बालकाः म्रियन्ते तदा यदा वयं एतादृशीम् पीडां अनुभवामः तदा हृदयं केवलं विस्फोटयति, श्वः च मया भवद्भिः सह एतेषां विषयेषु वार्तालापस्य अवसरः प्राप्तः” इति प्रधानमन्त्री मोदी उक्तवान्।

मानवजीवनस्य व्ययेन कदापि कोऽपि समाधानः न प्राप्यते इति, वैरभावस्य हिंसायाः च वर्धनं कस्यचित् हिताय नास्ति इति पीएम मोदी इत्यनेन नूतनदिल्लीयाः वृत्तिः पुनः उक्तवती।

"श्वः वयं यथाशीघ्रं शान्तिस्थापनार्थम् अपि सहमताः अस्मः, अस्मिन् विषये वयं किमपि प्रकारेण सहायतां कर्तुं सज्जाः स्मः। भवतः स्थितिः, भवतः सकारात्मकदृष्टिकोणाः, विचाराः च मया श्रुताः। अपि च अहं भवन्तं आश्वासयितुं शक्नोमि यत् भारतं सर्वदा पक्षे एव अस्ति।" of peace.