“मिराबाई, अन्नू रानी, ​​आभा च सह मम वार्तालापः मां प्रत्यययति यत् अस्माकं क्रीडकाः पेरिस् २०२४ ओलम्पिकक्रीडायाः सज्जतायां सर्वोत्तमसमर्थनं प्राप्तवन्तः” इति सः अवदत्

मिराबाई चनुः युवाकार्याणां क्रीडामन्त्रालयस्य अपारसमर्थनं प्रकाशितवान्, विशेषतः अमेरिकादेशस्य सेण्ट् लुईस्-नगरस्य विश्वप्रसिद्धस्य क्रीडावैज्ञानिकस्य डॉ. एरोन् होर्शिग् इत्यस्य सेवां सुरक्षितुं समर्थः इति विषये यदा अन्नु रानी इत्यनेन भवितुं विषये दीप्तिमत् उक्तवती यूरोपीय-अड्डेषु दीर्घकालं यावत् प्रशिक्षणं कर्तुं समर्थाः ।

मण्डविया अत्रत्याः राष्ट्रिय उत्कृष्टताकेन्द्रे नामाङ्कितैः अन्यैः क्रीडकैः सह अपि च केभ्यः प्रमुखैः प्रशिक्षकैः सह संवादं कृतवती । सः तेभ्यः स्पर्धाक्रीडाभ्यः त्यक्तस्य दरं न्यूनीकर्तुं सुझावः पृष्टवान्। “भवन्तः आवश्यकं समर्थनं प्राप्नुवन्ति। तथापि ये भवता सह आरब्धाः, परन्तु पदकं न प्राप्तवन्तः, तेषु बहवः पृष्ठतः अवशिष्टाः भवन्ति । तेषां कृते वयं किं कर्तुं शक्नुमः?” इति पृष्टवान्।

सः इदमपि साझां कृतवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य क्रीडायाः समग्रविकासाय इच्छानुसारं सर्वकारः तृणमूलप्रतिभानां पहिचानं पोषणं च प्रोत्साहयिष्यति।

क्रीडामन्त्री एनएसएनआईएस इत्यस्य समीक्षां कृत्वा क्रीडायाः विभिन्नक्षेत्राणि, क्रीडाविज्ञानसुविधाः, नवीनमूलसंरचनापरियोजनास्थलानि च अवलोकितवान्। सः क्रीडाविज्ञानस्य उच्चप्रदर्शनकेन्द्रस्य, पाकशालायाः, भोजनालयस्य च प्रगतेः विषये अपि प्रसन्नः अभवत् ।

“भारतीयक्रीडायाः पारम्परिकगृहे पवित्रे एन.आइ.एस. न केवलं गुणवत्तायाः प्रशिक्षकाः उत्पादयितुं ये तृणमूलस्तरस्य परिवर्तनं कर्तुं शक्नुवन्ति अपितु महती प्रशिक्षणसुविधा अपि अस्ति इति महत्त्वपूर्णं केन्द्रं निरन्तरं वर्तते। अस्माकं केचन क्रीडकाः ये विश्वस्य अन्येषु केन्द्रेषु प्रशिक्षणं कृतवन्तः तेषां मतं यत् एनआइएस सर्वोत्तमैः सह तुलनीयः अस्ति” इति मण्डविया अवदत्

ततः क्रीडामन्त्री पञ्चकुलानगरं प्रस्थितवान् यत्र सः ताऊदेवीलालक्रीडाङ्गणे राष्ट्रिय-अन्तर्राज्य-एथलेटिक्स-प्रतियोगितायां भारतस्य एथलेटिक्स-सङ्घस्य नूतन-चिह्नस्य अनावरणं कर्तुं युक्तः आसीत्