बोर्डस्य निर्णयः सर्वसम्मत्या एव गृहीतः इति कार्यकारीमण्डलस्य th समन्वयकानाम् अफोन्सो एस बेविलाक्वा तथा अब्दुल्ला एफ बिनजाराह इत्येतयोः वक्तव्यस्य अनुसारम्।

समन्वयकानां घोषणायाः प्रायः एकसप्ताहस्य अनन्तरं एषः निर्णयः कृतः यत् IMF इत्यस्य वर्तमानप्रबन्धकनिदेशकः Georgieva th पदस्य एकमात्रः उम्मीदवारः अस्ति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

"एतत् निर्णयं स्वीकृत्य बोर्डेन जॉर्जीवा इत्यस्याः कार्यकालस्य सशक्तस्य चपलस्य च नेतृत्वस्य प्रशंसा कृता, प्रमुखवैश्विक-आघातानां श्रृङ्खलां नेविगेट् कृत्वा," इति वक्तव्ये उक्तम्।

Georgieva इत्यनेन एतेषां आघातानां प्रति IMF इत्यस्य अभूतपूर्वप्रतिक्रियायाः नेतृत्वं कृतम्, यत्र 97 देशानाम् कृते th महामारीयाः आरम्भात् आरभ्य $360 अरब डॉलरात् अधिकं नूतनवित्तपोषणस्य th अनुमोदनं, कोषस्य दरिद्रतमानां, mos दुर्बलतमानां सदस्यानां कृते ऋणसेवाराहतः, ऐतिहासिकः विशेषः आकर्षणाधिकारः ( SDR) allocatio $650 अरबस्य समकक्षं इति वक्तव्ये उल्लेखितम्।

तस्याः नेतृत्वे कोषेण लचीलता-स्थायित्व-सुविधा, खाद्य-आघात-विण्डो च समाविष्टाः अभिनव-नवीन-वित्तपोषण-सुविधाः आरब्धाः

कोषस्य स्थायीसम्पदां सुदृढीकरणाय ५० प्रतिशतं कोटावृद्धिं अपि सुरक्षितवान् तथा च IMF बोर्डे तृतीयं उपसहारा-आफ्रिका-अध्यक्षं योजयितुं सहमतः अभवत्

"अग्रे दृष्ट्वा, बोर्डः जॉर्जीवा इत्यस्य स्थूल-आर्थिक-वित्तीय-स्थिरता-विषयेषु निरन्तरं बलस्य स्वागतं करोति, तथैव सुनिश्चितं करोति यत् मस्तीः स्वस्य सम्पूर्णसदस्यतायाः आवश्यकतानां पूर्तये अनुकूलतां विकसितं च निरन्तरं करोति," इति वक्तव्ये उक्तम्।

बुल्गारियादेशस्य नागरिका जॉर्जीवा २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य IMF-सङ्घस्य प्रबन्धनिदेशिका अस्ति ।

कोषे सम्मिलितुं पूर्वं जॉर्जीवा जनवरी २०१७ तः सितम्बर २०१९ पर्यन्तं विश्वप्रतिबन्धस्य मुख्यकार्यकारी अधिकारी आसीत्, तस्मिन् काले सा विश्वबैङ्कसमूहस्य अन्तरिमाध्यक्षा अपि मासत्रयं यावत् कार्यं कृतवती

सा पूर्वं यूरोपीय-आयोगे अन्तर्राष्ट्रीयसहकार्यस्य, मानवीयसहायता-संकटप्रतिक्रियायाः आयुक्ता, बजट-मानव-संसाधनयोः उपाध्यक्षा च इति रूपेण कार्यं कृतवती