कौवेरी हॉस्पिटल टीम नेबीएच डिजिटल स्वास्थ्य आकलन पुरस्कार प्राप्त करते हुए

Chennai , 19th September 2024 : महामारी-उत्तर-जगति भवतः गृहस्य सुविधानुसारं स्वास्थ्यसेवा-सेवानां उपलब्धतायाः माङ्गलिका वर्धमाना अस्ति |. स्वास्थ्यसेवासेवाः एतासां सुविधानां कृते सहजतया न प्रयच्छन्ति तथा च सामान्यतया क्षेत्रं डिजिटलप्रौद्योगिकीनां स्वीकरणे मन्दं जातम्। इदानीं स्वास्थ्यसेवानां अङ्कीकरणे नवीनं ध्यानं दत्त्वा एतत् परिवर्तमानं वर्तते। वयं शनैः शनैः भविष्यं प्रति गच्छामः यत्र तान् मेदःस्वास्थ्य-अभिलेखान् चिकित्सालयं प्रति नेतुम् अतीतस्य अभ्यासः भवितुम् अर्हति |

अस्मिन् दिशि महत् पदं चिकित्सालयानाम् राष्ट्रीयमान्यीकरणमण्डलेन गृहीतम् अस्ति येन चिकित्सालयेषु डिजिटलस्वास्थ्यप्रथानां मापनार्थं मूल्याङ्कनं आरब्धम् अस्ति। इदं व्यापकं मूल्याङ्कनं परिचर्यायाः डिजिटलपरिवेषणं, परिचर्यायाः गुणवत्तायाः मापनं, औषधप्रबन्धनं, डिजिटलमूलसंरचनायाः लचीलापनं, रोगीनां आँकडानां सुरक्षां गोपनीयता च, तथा च अस्पतालस्य क्रयणस्य, वित्तस्य, मानवसंसाधनप्रक्रियायाः डिजिटाइजेशनस्य च विषये १८० भिन्नानि मापदण्डानि केन्द्रीकृतानि सन्ति एतेषां मूल्याङ्कनमापदण्डानां प्राप्तेः आधारेण अस्पतालानां मूल्याङ्कनं रजततः प्लैटिनमपर्यन्तं (प्लैटिनमः सर्वोच्चः भवति) भवति ।

कौवेरी-अस्पतालसमूहः किञ्चित्कालं यावत् डिजिटल-अनुमोदनस्य अग्रणी अस्ति, एतत् तथ्यं यत् विभिन्नेषु मञ्चेषु सुप्रसिद्धं पुरस्कृतं च अस्ति । अस्य मूल्याङ्कनार्थं आवेदनं कृतवन्तः भारतस्य प्रथमेषु ५० चिकित्सालयेषु चेन्नै मेन् (अलवारपेट्) तथा तेन्नुर् – त्रिची इति शाखाद्वयम् आसीत् । कौवेरी-अस्पतालः अलवरपेट-चेन्नई चेन्नै-नगरस्य प्रथमं निजी-अस्पतालम् अस्ति यस्य अस्मिन् मूल्याङ्कने प्लैटिनम-रेटिंग्-पुरस्कृतम् अस्ति । त्रिचीनगरस्य कौवेरी-अस्पतालं टेन्नुर्-नगरं टीएन-नगरस्य टीयर-२-नगरस्य प्रथमं चिकित्सालयं यत् प्लैटिनम-रेटिंग्-पुरस्कृतम् अस्ति ।

पुरस्कारस्य विषये चिन्तयन् अस्पतालसमूहस्य कौवेरीसमूहस्य संस्थापकः प्रबन्धनिदेशकः च डॉ. एस गुणवत्तापूर्णं परिचर्यायां वैद्याः परिचारिकाः च। स्वास्थ्यसेवां पूर्णतया डिजिटलं कर्तुं दीर्घयात्रा अस्ति, परन्तु एषा यात्रा अधुना यावत् अस्माकं प्रयत्नस्य प्रमाणीकरणं करोति, वयं सम्यक् मार्गे स्मः इति आश्वासनं च ददाति” इति।

मान्यतां कवेरी-अस्पतालस्य अङ्कीयक्षमतां निम्नलिखितक्षेत्रेषु अलङ्कृतवती अस्ति ।

• कौवेरी-वैद्याः नर्साः च स्वस्य विश्वस्तरीय-परिचर्या-प्रदानार्थं डिजिटल-उपकरणैः, मञ्चैः च समर्थिताः भवन्ति

• कौवेरी इत्यस्य अस्पतालस्य सूचनाप्रौद्योगिकीप्रणाली रोगीयात्रायाः प्रत्येकं पदे परिचर्यायाः गुणवत्तां सुनिश्चितं करोति

• कौवेरी इत्यस्य व्यक्तिगत-डिजिटल-अनुभवाः नियुक्ति-बुकिंग्-तः डिस्चार्ज-पश्चात्-परिचर्यापर्यन्तं सुनिश्चितं कुर्वन्ति यत् रोगी स्वस्य सम्पूर्ण-पुनर्प्राप्ति-यात्रायां समर्थितं अनुभवति |

• कौवेरी इत्यस्य प्रणाल्याः प्राकृतिकविपदानां समये अपि परिचर्यायाः निरन्तरता सुनिश्चित्य डिजाइनेन लचीलाः सन्ति

• कौवेरी इत्यस्य कर्मचारीप्रबन्धनव्यवस्थाः सुनिश्चितं कुर्वन्ति यत् तेषां अग्रपङ्क्तिकर्मचारिणां सदैव पालनं भवति यत् ते यत् सर्वोत्तमरूपेण कुर्वन्ति तत् कर्तुं शक्नुवन्ति

• कौवेरी इत्यस्य व्यावसायिकबुद्धिप्रणाल्याः वास्तविकसमयस्य अन्वेषणं प्रदाति तथा च अस्मान् सुधारं कुर्वन्तः सहायं करोति

• कौवेरी इत्यस्य आईसीयू, पोस्ट आईसीयू, एम्बुलेन्स च चिकित्सकानाम् वास्तविकसमयस्य अन्वेषणं प्रदाति येन ते समये महत्त्वपूर्णनिर्णयान् ग्रहीतुं समर्थाः भवन्ति

कौवेरी-अस्पतालस्य सहसंस्थापकः कार्यकारीनिदेशकः च डॉ. अरविन्दन सेलवराजः टिप्पणीं कृतवान् यत् “वयं विगतकेषु वर्षेषु अस्माकं डिजिटलक्षमतानां परिपक्वीकरणे कार्यं कुर्मः। वयं गहनतरप्रभावेण एकस्मिन् समये कतिपयानि परियोजनानि कार्यान्वितुं केन्द्रीकृताः अस्मत् यस्य लाभः लब्धः अस्ति। वयं मन्यामहे यत् अस्माकं यात्रा तदा एव पुरस्कृता भविष्यति यदा कश्चन रोगी एतेषां डिजिटलप्रौद्योगिकीनां कारणेन स्वस्य स्वास्थ्यसेवायात्रायां सार्थकं अन्तरं अनुभवति तथा च वयं तस्मिन् मार्गे सुष्ठु स्मः। अस्मिन् मूल्याङ्कने प्लैटिनमस्तरं प्राप्तवन्तः इति वयं गर्विताः स्मः , यस्य उपयोगं वयं अग्रे गन्तुं प्रेरकरूपेण करिष्यामः।”

.