बेन्ट्ले (ऑस्ट्रेलिया), अस्मिन् सप्ताहे प्रारम्भे मोडर्ना-संस्थायाः कोविड्-इन्फ्लूएन्जा-विरुद्धस्य संयुक्तस्य टीकस्य तृतीयचरणस्य नैदानिकपरीक्षणस्य सकारात्मकपरिणामानां घोषणा कृता ।

अतः परीक्षणेन सम्यक् किं प्राप्तम् ? तथा च द्वयोः एकयोः कोविड्-फ्लू-टीकायाः ​​जनस्वास्थ्यस्य उपरि कीदृशः प्रभावः भविष्यति ? अवलोकयामः ।

अन्यरोगाणां कृते पूर्वमेव संयोजनटीकानां उपयोगः भवतिआस्ट्रेलियादेशे विश्वे च कतिपयानि दशकानि यावत् संयोजनटीकानां सफलतया उपयोगः कृतः अस्ति ।

यथा, डीटीपी-टीका इति शॉट्, यः डिप्थीरिया, टिटनस, कासरोगः (कासः) इत्येतयोः विरुद्धं रक्षणं संयोजयति, प्रथमवारं १९४८ तमे वर्षे प्रदत्तः

ततः परं अन्यरोगाणां रक्षणार्थं डीटीपी-टीकायाः ​​अधिकं संयोजनं कृतम् अस्ति । एकः षट्संयोजकः टीका, यः षट् रोगानाम् रक्षणं करोति – डिप्थीरिया, टिटनस, कासरोगः, पोलियो, हेपेटाइटिस बी तथा हीमोफिलस् इन्फ्लूएन्जा टाइप बी (एकः संक्रमणः यः मस्तिष्कस्य सूजनं जनयितुं शक्नोति) – अद्यत्वे ऑस्ट्रेलियादेशे अन्यत्र च नियमितबाल्यप्रतिरक्षणकार्यक्रमस्य भागः अस्तिअन्यत् महत्त्वपूर्णं संयोजनटीका एमएमआर-टीका अस्ति, यत् बालकानां कृते खसरा, मम्प्स्, रुबेला इत्यादीनां रक्षणार्थं दीयते ।

अतः परीक्षणेन किं प्राप्तम् ?

मोडर्ना इत्यस्य तृतीयचरणस्य परीक्षणे द्वयोः आयुवर्गयोः मध्ये प्रायः ८,००० प्रतिभागिनः समाविष्टाः आसन् । अर्धं ५० तः ६४ वयसः प्रौढाः आसन्, अन्ये अर्धाः ६५ वर्षाणि अपि च अधिकवयसः आसन् ।उभयत्र आयुवर्गेषु प्रतिभागिनां यादृच्छिकीकरणं कृतम् यत् ते संयुक्तटीका (mRNA-1083 इति कथ्यते) अथवा नियन्त्रणं प्राप्तुं शक्नुवन्ति स्म । नियन्त्रणसमूहेभ्यः कोविड् टीकं, पृथक् पृथक् वितरितं उपयुक्तं फ्लूटीकं च प्राप्तम्।

५० तः ६४ आयुवर्गस्य नियन्त्रणसमूहस्य कृते Fluarix फ्लू-टीका, तथैव Moderna’s mRNA COVID-टीका, Spikevax इति च दत्तम् । ६५ वर्षाधिकानां नियन्त्रणसमूहः फ्लुजोन् एच् डी इत्यस्य पार्श्वे स्पाइकवैक्सं प्राप्तवान्, यत् विशेषतया वृद्धानां कृते विनिर्मितं वर्धितं फ्लू-टीका अस्ति ।

अध्ययनेन सुरक्षायाः मूल्याङ्कनं कृतम्, यत्र टीकाकरणानन्तरं यत्किमपि प्रतिक्रिया भवति, टीकाभिः उत्पादिता रक्षात्मकप्रतिरक्षाप्रतिक्रिया च ।मोडर्ना इत्यनेन ज्ञापितं यत् संयुक्तटीकेन सह-प्रशासितशूटानां तुलने कोविड्-विरुद्धं त्रयाणां इन्फ्लूएन्जा-प्रजातीनां च विरुद्धं द्वयोः आयुवर्गयोः अधिका प्रतिरक्षाप्रतिक्रिया उत्पन्ना।

सुरक्षादृष्ट्या संयुक्तं टीकं सुसह्यम् आसीत् । प्रयोगात्मकेषु नियन्त्रणसमूहेषु च प्रतिकूलप्रतिक्रियाः समानाः आसन् । सर्वाधिकं दुष्प्रभावेषु मांसपेशीवेदना, क्लान्तता, इन्जेक्शनस्थाने वेदना च आसीत् ।

यद्यपि परीक्षणस्य परिणामाः आशाजनकाः सन्ति तथापि ते अद्यापि सहकर्मी-समीक्षितपत्रिकायां प्रकाशिताः सन्ति, यस्य अर्थः अस्ति यत् स्वतन्त्रविशेषज्ञाः अद्यापि तान् सत्यापितवन्तः न सन्ति । तथा च कनिष्ठवयोवर्गेषु संयुक्तटीका कथं कार्यं करोति इति परीक्षितुं अग्रे संशोधनस्य आवश्यकता भवितुम् अर्हति।संयुक्तटीकानां किं किं लाभाः सन्ति ?

टीकानां महत्त्वं वयं अतिशयोक्तिं कर्तुं न शक्नुमः। प्रतिवर्षं ते विश्वे ५० लक्षं यावत् प्राणघातकसंक्रमणानां श्रेणीतः मृत्योः निवारणं कुर्वन्ति ।

तस्मिन् एव काले टीकाकरणस्य ग्रहणं वर्धयितुं वयं सर्वदा अधिकं कर्तुं शक्नुमः, विशेषतः न्यूनसंसाधनयुक्तेषु क्षेत्रेषु, दुर्बलजनसङ्ख्यासु च।संयोजनटीकानां विविधाः लाभाः सन्ति । यथा, न्यूनानां इन्जेक्शनानां आवश्यकता स्वास्थ्यव्यवस्थानां कृते व्ययः न्यूनीकरोति, भण्डारणस्य आवश्यकताः न्यूनीकरोति, मातापितृणां भारः न्यूनीकरोति च । एतानि सर्वाणि वस्तूनि न्यूनावस्थायाः देशेषु विशेषतया मूल्यवान् भवितुम् अर्हन्ति ।

उल्लेखनीयं यत्, शोधं दर्शयति यत् संयोजनटीकाः जनाः नियमितटीकाकरणं करिष्यन्ति इति अधिका सम्भावना भवति।

द्वौ महत्त्वपूर्णौ रोगौप्रतिवर्षं विशेषतः शिशिरमासेषु कोटिकोटिजनाः श्वसनसंक्रमणं प्राप्नुवन्ति । ननु ऑस्ट्रेलियादेशस्य केषुचित् भागेषु अस्मिन् क्षणे फ्लू-प्रकरणानाम् तीव्रवृद्धिः भवति इति कथ्यते ।

विश्वस्वास्थ्यसङ्गठनस्य अनुसारं वैश्विकरूपेण प्रायः ३० लक्षतः ५० लक्षपर्यन्तं जनाः प्रतिवर्षं तीव्र इन्फ्लूएन्जा-रोगं अनुभवन्ति, प्रायः ६५०,००० जनाः अस्मिन् रोगेण म्रियन्ते

अद्यपर्यन्तं विश्वे कोविडस्य परिणामेण ७० लक्षाधिकाः जनाः मृताः।यथा यथा कोविड्-महामारी निरन्तरं प्रचलति तथा तथा वयं महामारी-क्लान्तिः प्रविशति इति दृष्टवन्तः, यतः केचन जनाः स्वस्य कोविड्-शॉट्-विषये आत्मतुष्टाः दृश्यन्ते |. आस्ट्रेलियादेशे २०२३ तमे वर्षे कृते अध्ययने सर्वेक्षणं कृतेषु ३०% जनाः कोविड्-बूस्टर-सेवनस्य विषये संकोचम् अनुभवन्ति, ९% जनाः च कोविड्-बूस्टर-सेवनस्य प्रतिरोधं कुर्वन्ति इति ज्ञातम् ।

फ्लू-टीकायाः ​​सेवनं अधिकं भवितुम् अर्हति, यत् बहवः जनाः प्रतिवर्षं प्राप्तुं प्रवृत्ताः सन्ति । तत् उक्तं, ऑस्ट्रेलियादेशे २०२४ तमस्य वर्षस्य वर्तमानस्य फ्लू-टीकायाः ​​दराः अद्यापि तुल्यरूपेण न्यूनाः सन्ति: ६५ वर्षाधिकानां प्रौढानां कृते ५३%, ५० तः ६५ वर्षाणां कृते २६%, कनिष्ठानां आयुवर्गाणां कृते च न्यूनाः

एतयोः महत्त्वपूर्णयोः रोगयोः विरुद्धं टीकाकवरेजं वर्धयितुं एकेन द्वौ कोविड्-फ्लू-टीका महत्त्वपूर्णं जनस्वास्थ्यसाधनं भवितुम् अर्हति । व्यक्तिनां स्वास्थ्यस्य रक्षणात् परं एतेन अर्थव्यवस्थायाः अस्माकं स्वास्थ्यव्यवस्थायाः च कृते प्रवाह-लाभाः भविष्यन्ति |मोडर्ना इत्यनेन उक्तं यत् आगामिनि चिकित्सासम्मेलने स्वस्य परीक्षणदत्तांशं प्रस्तुत्य प्रकाशनार्थं प्रस्तौति। कम्पनी इत्यनेन अपि उक्तं यत् सा शीघ्रमेव नियामक-अनुमोदनार्थं आवेदनं करिष्यति, २०२५ तमे वर्षे संयुक्त-टीकायाः ​​आपूर्तिः कर्तुं शक्यते ।

तस्मिन् एव काले फाइजर-बायोएनटेकयोः अपि कोविड्-फ्लू-टीकायोः संयुक्तस्य कृते विलम्बितचरणस्य परीक्षणं प्रचलति । वयं रुचिपूर्वकं अग्रे विकासानां प्रतीक्षां करिष्यामः। (संभाषणम्) एन.एस.ए

एनएसए