संजना स्वस्य इन्स्टाग्राम-कथानां कृते गृहीतवती तथा च सः अवकाशस्य चित्राणां सरगमं साझां कृतवती, यस्मिन् केचन पेयानि, खाद्यानि, चित्राणि च चित्रमयस्थानानि च समाविष्टानि आसन्।

एकस्मिन् चित्रे सा पुरातनभवनस्य पार्श्वे टाई-अप-चप्पल-सूर्यचक्षुभिः सह युग्मितं विषमवेषं धारयन्ती दृश्यते । अन्यस्मिन् चित्रे सा सार्वजनिकदूरभाषेण सह पोजं दत्तवती इति दृश्यते स्म । सा कार्टाजेनानगरे प्रयतितानां th भोजनानां केचन चित्राणि अपि साझां कृतवती।

“कार्टेजेना आजीवनस्य सूर्यप्रकाशं, सेविचे, वाइब्स् च सेवते” इति सा th caption इत्यत्र लिखितवती ।

सञ्जना २०११ तमे वर्षे 'रॉकस्टार' इति चलच्चित्रे बालकलाकाररूपेण अभिनयस्य पदार्पणं कृतवती । ततः शः 'हिन्दी मीडियम', 'राष्ट्र कवच ॐ', 'दी बेचारा', 'ढक ढक', 'कदकसिंह', 'वो भी क्या दिन थे' इत्यादिषु चलच्चित्रेषु दृश्यते स्म ।