"वयं जुआन् फर्नाण्डो क्रिस्टो इत्यस्य आन्तरिकमन्त्रीरूपेण स्वागतं कुर्मः, यस्य कार्याणि काङ्ग्रेस-पक्षे सामाजिकसुधारस्य प्रवर्धनं, हस्ताक्षरितस्य शान्तिसम्झौतेः अनुपालनस्य समन्वयः, नियामकपरिवर्तनानि, घटकशक्तिप्रयोगं च प्रवर्धयति इति राष्ट्रियसम्झौतेः सामाजिकराजनैतिकसेतुनिर्माणं च भविष्यति ," पेट्रो X इत्यत्र उक्तवान् इति सिन्हुआ समाचारसंस्थायाः समाचारः।

पेट्रो इत्यस्य सत्तां प्राप्तवान् ऐतिहासिकसन्धिगठबन्धनस्य घटकः एन् मार्चा इति राजनैतिकदलस्य संस्थापकः अध्यक्षश्च क्रिस्टो जुआन् मैनुअल् सैन्टोस् इत्यस्य राष्ट्रपतित्वे आन्तरिकमन्त्रीरूपेण कार्यं कृतवान् दक्षिण अमेरिकादेशे शान्तिप्रवर्धनार्थं क्रिस्टो प्रसिद्धः अस्ति ।

एकदिनपूर्वं पेट्रो इत्यनेन घोषितं यत् मारिया कोन्स्टन्जा गार्शिया परिवहनमन्त्रीपदं स्वीकुर्यात् इति । सर्वकारस्य महत्त्वाकांक्षिणी परियोजनासु अन्यतमं रेलमार्गव्यवस्थां पुनः सक्रियं कर्तुं तस्याः कार्यं वर्तते ।

आगामिषु दिनेषु पेट्रो स्वस्य प्रथमवर्षद्वयस्य कार्यभारस्य अनन्तरं मन्त्रिमण्डलस्य परिष्कारस्य भागरूपेण नूतनानां मन्त्रिनियुक्तीनां घोषणां करिष्यति इति अपेक्षा अस्ति। सः अवदत् यत् एतत् कदमः स्वस्य जनादेशं सुदृढं कर्तुं, देशे सुधारस्य कार्यान्वयनार्थं च आवश्यकम् अस्ति।