बोगोटा [कोलम्बिया], कोलम्बिया राष्ट्रपति गुस्तावो पेट्रो गाजा पट्टिकायां तस्य कार्याणां कारणात् इजरायलेन सह कूटनीतिकसम्बन्धं कटयितुं अभिप्रायं घोषितवान्, मानवअधिकारस्य अधिवक्तृभिः विशेषज्ञैः च आलोचना कृता चालनं ये नरसंहारस्य सम्भावनायाः विरुद्धं सावधानं कुर्वन्ति, अल जजीरा रिपोर्ट् कृतवान् Addressing a gathering on बोगोटानगरे अन्तर्राष्ट्रीयश्रमिकदिवसः पेट्रो गाजानगरे वर्धमानसंकटस्य प्रतिक्रियारूपेण देशानाम् सक्रियवृत्तीनां आवश्यकतायां बलं ददाति "अत्र भवतः सम्मुखे परिवर्तनस्य सर्वकारः, गणराज्यस्य राष्ट्रपतिस्य, घोषयति यत् श्वः वयं भङ्गं करिष्यामः diplomatic relations with th state of Israel ... for having a government, for having a president who i genocidal," पेट्रो declared वामपक्षीयगुटस्य एकः अडिगः नेता, राष्ट्रपतिः पेट्रो लैटिन अमेरिकनराजनैतिकपरिदृश्ये प्रमुखः व्यक्तिः इति रूपेण उद्भूतः अस्ति, "गुलाबीज्वार" इति नाम्ना प्रसिद्धेन प्रगतिशीलतरङ्गेन सह स्वं संरेखयन् । 2022 तमे वर्षे कार्यभारं स्वीकृत्य सः इजरायलस्य कार्याणां मुखरः आलोचकः अस्ति, विशेषतः गाजायुद्धस्य th सन्दर्भे, यथा अल जजीरा इत्यनेन ज्ञापितं कोलम्बिया-इजरायलयोः मध्ये दरारः अक्टोबर् मासे गभीरः अभवत्, इजरायलस्य रक्षामन्त्री योआव गैलन्ट् इत्यस्य पेट्रो' निन्दायाः अनन्तरं अलङ्कारशास्त्रं, यत् h नाजी-जनानाम् उपमाम् अकरोत् । गलान्ट् इत्यस्य गाजा इत्यस्य वर्णनं ब "मानवपशवः" इति वर्धितस्य द्वन्द्वस्य कालखण्डे निवसन्तः ख "मानवपशवः" इति कृत्वा पेट्रोतः तीक्ष्णं भर्त्सनं जातम्, यस्य परिणामेण इजरायल् कोलम्बियादेशं प्रति सुरक्षानिर्यातनं स्थगितवान् तदनन्तरं पेट्रो इत्यनेन स्वस्य आलोचना वर्धिता, इजरायल् इत्यनेन घेरिते प्यालेस्टिनी-अवसरस्य नरसंहारस्य आरोपः कृतः एतादृशाः आरोपाः इजरायल-अधिकारिभ्यः इजरायल-समर्थक-वकालत-समूहेभ्यः च घोर-निन्दां कृतवन्तः, द्विपक्षीय-सम्बन्धेषु अधिकं तनावम् अकुर्वन् एकस्मिन् महत्त्वपूर्णे कदमे कोलम्बिया-देशः इजरायल-शस्त्राणां क्रयणं फरवरी-मासे स्थगितवान्, गाजा-देशे प्यालेस्टिनी-जनानाम् विरुद्धं बलस्य प्रयोगस्य चिन्ताम् उद्धृत्य पेट्रो-इत्यनेन मार्मिक-समानान्तराणि उत्पन्नानि, invoking the specter of the Holocaust as h decried Israeli actions as reminiscent of historical atrocities कोलम्बियाराष्ट्रपतिस्य नवीनतमः घोषणा गाजापट्टिकायाः ​​दक्षिणनगरे राफाहनगरे इजरायलस्य भूमौ आक्रमणस्य सम्भावनायाः विषये mountin आशङ्कायाः ​​मध्यं आगच्छति। संयुक्तराष्ट्रसङ्घस्य प्रमुखः एण्टोनियो गुटेरेस् इत्यनेन एतादृशस्य वर्धनस्य विरुद्धं चेतावनी दत्ता, क्रॉसफायरे गृहीतानाम् नागरिकानां कृते भयानकपरिणामानां चेतावनी दत्ता द्वन्द्वस्य क्षतिः स्तब्धः अस्ति, अद्यपर्यन्तं इजरायलस्य सैन्यआक्रमणे ३४,५०० तः अधिकाः प्यालेस्टिनीजनाः नष्टाः सन्ति। गाजापट्टी एकेन लूमिन् मानवीयसंकटेन सह ग्रसति, यत् अदम्यहिंसा, अपाङ्गं घेरणपरिपाटैः च अधिकं भवति । विशेषज्ञाः आसन्नदुर्भिक्षस्य चेतावनीम् अयच्छन्ति, एन्क्लेवस्य निवासिनः दुर्दशां सम्बोधयितुं तात्कालिकतां ओ रेखांकयन्ति, अलजजीरा-अनुसारं कोलम्बियादेशस्य कूटनीतिकसम्बन्धविच्छेदस्य निर्णयस्य इजरायलस्य प्रतिक्रिया दुर्लभा एव अस्ति, यतः सर्वकारः तत्कालं टिप्पणीं कर्तुं परहेजं करोति। तथापि कोलम्बिया-देशस्य न्यायस्य अनुसरणं केवलं कूटनीतिक-इशारेभ्यः परं विस्तृतं भवति, यतः अन्तर्राष्ट्रीय-कानूनी-मार्गेण आश्रयं याचते अप्रैल-मासस्य आरम्भे कोलम्बिया-सर्वकारेण प्यालेस्टिनी-जनानाम् विरुद्धं इजरायलस्य नरसंहारस्य आयोगस्य आरोपं कृत्वा th अन्तर्राष्ट्रीयन्यायालये (ICJ) एकस्मिन् प्रकरणे सम्मिलितुं याचिका कृता . एतत् कदमः गाजादेशे दुर्बलजनसंख्यानां, विशेषतः महिलानां, विकलाङ्गबालानां, वृद्धानां च अधिकारान् गौरवं च निर्वाहयितुम् कोलम्बियादेशस्य प्रतिबद्धतां रेखांकयति जनवरीमासे ICJ इत्यस्य निर्णयः, गाजादेशे प्यालेस्टिनीजनानाम् नरसंहारस्य युक्तं जोखिमं स्वीकृत्य, तस्य साखं ददाति कोलम्बियादेशस्य उत्तरदायित्वस्य अनुसरणं संयुक्तराष्ट्रसङ्घस्य विशेषप्रतिवेदकस्य फ्रांसिस्का अल्बानीजस्य निष्कर्षाः एतासां चिन्तानां अधिकं प्रमाणीकरणं कुर्वन्ति, गाजादेशे इजरायलस्य आक्रमणस्य गम्भीरप्रकृतिं प्रकाशयति तथा च प्यालेस्टिनीजीवने तस्य विनाशकारीप्रभावं प्रकाशयति इजरायल् नरसंहारस्य आरोपानाम् घोररूपेण अङ्गीकुर्वति, अल्बानीजस्य रिपोर्टं यथार्थस्य विकृतिः इति खण्डयति। तथापि वर्धमानसाक्ष्याणां अन्तर्राष्ट्रीयपरीक्षाणां च मध्ये गाजासङ्घर्षस्य पीडितानां न्यायस्य अन्वेषणं वैश्विकमञ्चे तात्कालिकं अनिवार्यं वर्तते इति अलजजीरा-पत्रिकायाः ​​समाचारः।