कोलकाता, कोलकाता मेट्रो इत्यस्य ग्रीन लाइन् २ (हावड़ा मैदान-एस्प्लानेड्) तः ब्लू लाइन् (दक्षिनेश्वर-न्यू गरिया) यावत् प्रायः २९ लक्षं यात्रिकाः गतवन्तः इति आधिकारिकवक्तव्ये उक्तम्।

ग्रीनलाइन् २ अथवा मेट्रो-नद्याः अधः स्थितः भागः मार्च-मासस्य १५ दिनाङ्के आरब्धः ।

ग्रीन लाइन-२ इत्यस्य नदीयाः अधः खण्डे वाणिज्यिकसेवानां आरम्भात् आरभ्य ३० जूनपर्यन्तं गलियारस्य विभिन्नस्थानकात् ब्लू लाइनस्य स्टेशनपर्यन्तं प्रायः २९ लक्षं यात्रिकाः गतवन्तः इति शुक्रवासरे कोलकातामेट्रोविज्ञप्तिः।

कोलकाता-मेट्रो-नगरस्य एतयोः गलियारयोः आदान-प्रदान-बिन्दुः एस्प्लानेड्-स्थानकम् अस्ति ।

एतत् आदानप्रदानं सुचारुतरं अधिकं लचीलं च कर्तुं एस्प्लानेड् मेट्रोस्थानके कतारप्रबन्धकानां स्थापना कृता अस्ति यत् ओल्ड एस्प्लानेड् स्टेशन (ब्लू लाइन) तथा न्यू एस्प्लानेड् स्टेशन (ग्रीन लाइन) इत्येतयोः मध्ये यात्रिकाणां निर्बाधं आदानप्रदानं सुनिश्चितं भवति इति अत्र उक्तम्।