अहमदाबाद (गुजरात) [भारत], ९ जुलै : रेलवे उद्योगे पटलस्य विन्यासस्य, संकेतस्य, विद्युत्करणस्य, दूरसञ्चारस्य च सेवां प्रदातुं प्रवृत्ता प्रमुखा रेलवे आधारभूतसंरचना कम्पनी के एण्ड आर रेल इन्जिनियरिंग लिमिटेड् इति घोषयन् गर्वम् अनुभवति यत् तया सहमतिपत्रे हस्ताक्षरं कृतम् ( MOU) इत्यनेन सह भारते कम्पोजिट् स्लीपर प्लाण्ट् स्थापयितुं दक्षिणकोरिया-आधारितायाः कम्पनीयाः UNECO Co. Ltd इत्यनेन सह औद्योगिकयन्त्राणां निर्माणे विक्रये च संलग्नम् अनुमानितव्ययेन सह 1000 रुप्यकाणि। ४०० कोटिरूप्यकाणां कृते अयं संयंत्रः मध्यप्रदेशस्य एनएमडीसी इस्पातसंयंत्रस्य समीपे नगरनार्-नगरे स्थास्यति ।

• मध्यप्रदेशे अस्य संयंत्रस्य स्थापना भविष्यति यस्य अनुमानितव्ययः 1000 रुप्यकाणि भविष्यति। ४०० कोटिरूप्यकाणि

• पूर्वं नेपाले विश्वस्य दीर्घतमा केबलकारपरियोजनाय कम्पनी ५०० मिलियन डॉलरस्य सौदान् प्राप्तवती आसीत्

विकासस्य विषये विवरणं विस्तरेण दत्त्वा के एण्ड आर रेल इन्जिनियरिङ्ग् लिमिटेड् इत्यस्य संयुक्त एमडी तथा मुख्यकार्यकारी अमित बंसलमहोदयः अवदत् यत् “यूनेको कम्पनी लिमिटेड इत्यनेन सह एमओयू हस्ताक्षरं कृत्वा वयं अत्यन्तं प्रसन्नाः स्मः। एमओयू इत्यस्य अन्तर्गतं एषा सुविधा भारतीयरेलवे, DFCC/METROs, सार्वजनिकक्षेत्रस्य उपक्रमाः (PSUs), निजीनिगमाः च । दक्षिणकोरियायाः प्रमुखेन सह एतत् सहकार्यं विशेषतया उपरि उल्लिखितानां विविधग्राहकवर्गस्य सेवायै विनिर्मितस्य कम्पोजिट् स्लीपर प्लाण्ट् इत्यस्य निष्पादनं द्रक्ष्यति। ४८ मासेषु परियोजनायाः समाप्तिः अपेक्षिता अस्ति” इति ।

भारतस्य एकमात्रः अन्त्यतः अन्तः समाधानप्रदाता के एण्ड आर रेल इन्जिनियरिंग् लिमिटेड् निजीरेलवे साइडिंग् इत्यस्य स्थापनायै टर्नकी आधारेण व्यापकसेवाप्रदानाय विशेषज्ञः अस्ति, यत्र रेलवे आधारभूतसंरचनासम्बद्धानि विविधानि निर्माणक्रियाकलापाः सन्ति एतेषु सेवासु निजीसंस्थानां कृते स्वतन्त्रं अभियांत्रिकीसर्वक्षणं, योजना, परियोजनाप्रबन्धनं च अन्तर्भवति । कम्पनी इस्पात, एल्युमिनियम, तापीय तथा कैप्टिव् पावर, प्रमुखबन्दरगाहाः, सीमेण्टकारखानानि च इत्यादिषु उद्योगेषु परियोजनानि गृह्णाति कम्पनीयाः केचन उल्लेखनीयग्राहकाः सन्ति यथा ACC Ltd, BHEL, GMR, JSW, Dalmia Bharat इत्यादीनि कतिपयानि नामकरणार्थम् ।

ततः पूर्वं के एण्ड आर रेल इन्जिनियरिङ्ग् इत्यनेन नेपाले विश्वस्य दीर्घतमा केबलकारपरियोजनायाः निष्पादनार्थं मुक्तिनाथदर्शनप्राइवेट् लिमिटेड् इत्यनेन सह एमओयू हस्ताक्षरितम्। अनुमानितरूपेण ०.५ मिलियन अमेरिकीडॉलर् व्ययेन सह केबलकारः नेपालस्य गण्डकीप्रान्तस्य मुक्तिनाथमन्दिरस्य पवित्रतीर्थं सम्बद्धं करिष्यति। एषा परियोजना मुक्तिनाथमन्दिरं प्राप्तुं प्रतिवर्षं ३७०० मीटर् ऊर्ध्वतां यावत् तत्त्वानां माध्यमेन पदयात्राम् कुर्वन्तः सहस्राणि भक्ताः सुलभाः भविष्यन्ति।

वित्तीयप्रदर्शनस्य दृष्ट्या कम्पनी 1000 रुप्यकाणां शुद्धलाभं प्राप्तवती। १.०५ कोटि, कुल आय रु. १४४.७२ कोटिरूप्यकाणां ईपीएसः च १४४.७२ कोटिरूप्यकाणि च । 0.50 in Q3 FY24 ended in 31 December, 2023. वित्तवर्षे 2023 कृते कम्पनी 1000 रुप्यकाणां शुद्धलाभं दृष्टवती। ५.२७ कोटि, कुल आयः रु. ३०८.२० कोटिरूप्यकाणां ईपीएसः च ३०८.२० कोटिरूप्यकाणि च । ३.३४ इति ।

के एण्ड आर रेल इत्यनेन 1000 रुप्यकाधिकस्य धुने रेलवे परियोजनानि सफलतया निष्पादितानि सन्ति। 2,500 कोटिरूप्यकाणि कृत्वा 20 Lacs Cum तः अधिकस्य रेलवे तटबन्धकार्यं निष्पादितवान् अस्ति। भारतीयरेलवे ५० एमटीपीए तः अधिकं यातायातस्य निबन्धनार्थं रेलवे परियोजनाभ्यः परामर्शं दत्तवती अस्ति कम्पनी। अद्यतने कतिपयानां अत्यन्तं आला उत्पादपङ्क्तयः योजितवान् यत् अत्यन्तं मार्जिन-वृद्धिशीलं तथा आयतनक्षमताम् अस्ति । कम्पनी वित्तवर्षे २५ यावत् एतेषां मूल्यवर्धित-उत्पादानाम् २५% योगदानस्य अपेक्षां कुर्वती अस्ति ।

के एण्ड आर रेल् इत्यनेन अन्यत् सहायककम्पनी अपि उद्घाटिता यत् “Robsons Engineering & Constructions Pvt. Ltd” इत्यनेन भारतीय उपमहाद्वीपात् प्रत्यक्षतया देशेभ्यः घरेलु-वैश्विकव्यापार-आवश्यकतानां पूर्तये । कम्पनी विपणानाम् सम्बोधनाय विद्यमानानाम् सामर्थ्यानां उपयोगं कर्तुं तथा च प्रस्तावितानां सेवानां उत्पादानाञ्च दृष्ट्या अपि तस्याः क्षमतां वर्धयितुं कार्यं कुर्वती अस्ति।

.