पारिस्थितिकीतन्त्रमूल्यं आर्थिकप्रभावस्य मापः अस्ति, यस्य गणना निर्गमनस्य, स्टार्टअपमूल्याङ्कनस्य च मूल्यरूपेण भवति ।

वैश्विकस्टार्टअप इकोसिस्टम् रिपोर्ट् (GSER) 2024 इति लण्डन् टेक् सप्ताहे अमेरिका-आधारितेन स्टार्टअप जीनोमेन ग्लोबल उद्यमिता संजालेन च प्रकाशितम् ।

GSER-2024 इत्यस्य अनुसारं भारतस्य स्टार्टअप इकोसिस्टम् इत्यत्र केरलः शीर्षस्थाने अस्ति, परन्तु अन्ये राज्याः ये सूचीयां प्रवेशं कृतवन्तः ते तेलङ्गाना, तमिलनाडु, कर्नाटकः च सन्ति ।

GSER-2024 इत्येतत् स्टार्टअप-पारिस्थितिकीतन्त्रेषु विश्वस्य सर्वाधिकगुणवत्ता-नियन्त्रित-दत्तांशसमूहेन संचालितम् अस्ति ।

प्रतिवेदने सूचितं यत् समीक्षाधीनकालस्य कालखण्डे विश्वव्यापी औसतवृद्धिः ४६ प्रतिशतं आसीत्, तथापि केरलस्य स्टार्टअपपारिस्थितिकीतन्त्रे २०२१ तमे वर्षे जुलैमासस्य प्रथमदिनात् २०२३ तमस्य वर्षस्य डिसेम्बर्मासस्य ३१ दिनाङ्कपर्यन्तं २५४ प्रतिशतं चक्रवृद्धिवृद्धिः अभवत्, यदा तु २०२१ तमे वर्षे समाप्तस्य तदनुरूपस्य अवधिः अभवत् .

एशियायाः स्टार्टअप-पारिस्थितिकीतन्त्रेषु केरलः अपि ‘अफोर्डेबल-प्रतिभा’-वर्गे चतुर्थस्थानं प्राप्तवान् यत् टेक्-प्रतिभां नियोक्तुं क्षमतां मापयति, यदा तु स्टार्टअप-पारिस्थितिकीतन्त्राणां ‘प्रदर्शनस्य’ विषये राज्यं शीर्ष-३०-सूचौ अस्ति

मुख्यमन्त्री पिनारायी विजयः अवदत् यत् राज्यं परिवर्तनकारीनवाचारानाम् अग्रणीं चालनं कुर्वन्तं स्वस्य गतिशीलं स्टार्टअप इकोसिस्टम् इत्यस्य निर्माणं कुर्वन् अस्ति।

“अधुना वयं डीप टेक् प्रति भ्रमन्तः स्मः, उन्नतप्रौद्योगिकीषु अभूतपूर्वस्टार्टअप्सस्य पोषणार्थं प्रतिभासु आधारभूतसंरचनेषु च निवेशं कुर्मः” इति मुख्यमन्त्री अवदत्।

केरलदेशे स्टार्टअप-संस्थाः २०२३ तमे वर्षे ३३.२ मिलियन-डॉलर् (२२७ कोटिरूप्यकाणि) संग्रहितवन्तः, यत् पूर्ववर्षस्य अपेक्षया १५ प्रतिशतं वृद्धिः अभवत् ।

तथैव २०२२-२३ तमे वर्षे सॉफ्टवेयरनिर्यातः २३ लक्षं डॉलरं यावत् अभवत्, येन केरलदेशः देशस्य सूचनाप्रौद्योगिकीनिर्यासे १० प्रतिशतं भागं प्राप्तुं लक्ष्यं कृतवान्, तदतिरिक्तं पञ्चलक्षं नवीनकार्यस्थानानि सृजति

केरल स्टार्टअप मिशन (केएसयूएम) इत्यस्य मुख्यकार्यकारी अनूप अम्बिका इत्यनेन उक्तं यत् केरल इव देशस्य अन्यत् कोऽपि राज्यः सर्वकारीयसमर्थनं न प्राप्नोति।

“अस्माकं कार्यं आगामिषु पञ्चषु ​​वर्षेषु केरलस्य स्टार्टअप-वृद्धिं विश्वस्य औसतं यावत् नेतुम् अस्ति” इति अम्बिका अवदत् ।

केरलसर्वकारस्य अधीनं २००६ तमे वर्षे स्थापितं केएसयूएम राज्ये उद्यमशीलताविकासाय, ऊष्मायनकार्यक्रमाय च कार्यं करोति ।