तिरुवनन्तपुरम्, केरलसर्वकारेण २०१६ तः आपराधिकक्रियाकलापयोः संलग्नतायाः कारणेन १०८ पुलिसाधिकारिणः सेवातः निष्कासिताः इति मुख्यमन्त्री पिनारायी विजयनः सोमवासरे अवदत्।

आपराधिकपृष्ठभूमियुक्तानां अधिकारिणां विरुद्धं कृतस्य कार्यवाहीविषये राज्यसभायां उत्थापितस्य प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत् एतादृशानां अधिकारिणां निकटतया निरीक्षणं क्रियते।

"२०१६ तः २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कपर्यन्तं १०८ पुलिस-अधिकारिणः आपराधिक-क्रियाकलापैः संलग्नाः इति कारणेन सेवातः निष्कासिताः । भ्रष्टाचार-असामाजिक-क्रियाकलापैः, माफिया-सम्बन्धेषु च संलग्नानाम् अधिकारिणां निकटतया निरीक्षणं क्रियते, कठोरताम् आनेतुम् निर्देशाः च निर्गताः सन्ति एतादृशानां जनानां विरुद्धं कार्यवाही” इति विजयनः अवदत्।

राज्ये गुण्ड-माफिया-हिंसायाः वर्धनस्य आरोपेषु सः अवदत् यत् एतादृशानां गिरोहाणां निरीक्षणं गुप्तचर-पक्षेण निरन्तरं क्रियते, तेषां प्रतिकारार्थं च संगठित-अपराध-विरुद्ध-विशेष-कार्य-समूहः (SAGOC) निर्मितः अस्ति।

गृहविभागस्य अपि संचालनं कुर्वन् विजयनः गुप्तचरपक्षस्य प्रशंसाम् कुर्वन् राज्ये शान्तिं स्थापयितुं राजनैतिकसाम्प्रदायिक-आक्रमणानां, धमकीनां च ज्ञापनं कृत्वा तान् सम्भालितुं समर्थाः इति अवदत्।

सः अपि अवदत् यत् आलाप्पुझा-पलाक्काड्-नगरात् ये राजनैतिकहत्याः ज्ञाताः, तेषां शीघ्रमेव अनन्तरं राज्ये शान्तिपूर्णं वातावरणं स्थापयितुं पुलिस-गुप्तचर-पक्षेण आवश्यकानि पदानि स्वीकृतानि।