तिरुवनन्तपुरम्, केरलस्य सत्ताधारी वामपक्षः काङ्ग्रेसः च रविवासरे निर्गमनमतदानस्य भविष्यवाणयः "निराधारः" इति अङ्गीकृतवन्तः येषु उक्तं यत् भाजपा-नेतृत्वेन एनडीए केन्द्रे सत्तां प्राप्स्यति तथा च यस्मिन् राज्ये तस्य खातं न अभवत् तस्मिन् राज्ये अपि स्वस्य खातं उद्घाटयिष्यति पूर्वं सांसदः।

एलडीएफ-काङ्ग्रेस-पक्षयोः मतं आसीत् यत् निर्गमन-निर्वाचनेन यत् पूर्वानुमानं कृतम् तस्मात् अधिकानि आसनानि प्राप्नुयुः इति ।

केरलनगरे भाजपायाः अपि एतादृशमेव मतं प्रकटितम् यत् तस्याः प्रदेशाध्यक्षः के सुरेन्द्रनः दावान् कृतवान् यत् एग्जिट् पोल्स् इत्यस्मिन् यत् पूर्वानुमानं कृतम् आसीत् तस्मात् अधिकानि सीटानि दलेन प्राप्स्यति इति।

सुरेन्द्रनः अपि दावान् अकरोत् यत् यूडीएफ-एलडीएफ-योः मतभागः न्यूनः भविष्यति यत्र वामपक्षः महतीं मतघातं दृष्ट्वा भवति।

पूर्वं दिवसे एलडीएफ-पक्षः भविष्यवाणयः "शङ्किताः" "राजनैतिकप्रेरिताः" इति उक्तवन्तः, यदा तु काङ्ग्रेसपक्षः अवदत् यत् पूर्वं निर्गमननिर्वाचनं गलतं सिद्धं भवति इति कारणतः विश्वासस्य आवश्यकता नास्ति इति।

राज्ये लोकसभानिर्वाचने उत्तमं प्रदर्शनं भविष्यति इति विश्वासं विद्यमानयोः एलडीएफ-काङ्ग्रेस-पक्षयोः सहमतिः आसीत् यत् भाजपा केरल-देशे स्वस्य खातं न उद्घाटयिष्यति इति।

एलडीएफ-संयोजकः भाकपा-पक्षस्य दिग्गजनेता च ई पी जयराजनः अवदत् यत् निर्गमन-मतदानस्य भविष्यवाणयः केषाञ्चन वैज्ञानिकनिष्कर्षाणां वा प्रयोगानां वा माध्यमेन न प्राप्ताः, "एतत् जनभावनायाः आधारेण न आसीत्" तथा च निर्वाचनानां समुचितविश्लेषणस्य अनन्तरं अवलोकनं न कृतम्।

"मम शङ्कास्ति यत् एतत् राजनैतिकप्रेरितम् अस्ति। सर्वेषु निर्गमननिर्वाचनेषु एतादृशी स्थितिः गृहीता यत् भाजपा इदानीं यावत् (निर्वाचनपरिणामानां विषये) यत् वदति स्म तत् पुनरावृत्तिं करोति, सुदृढं च करोति। तदेव एतत् अधिकं शङ्कितं करोति" इति सः टीवी-चैनेल्-सञ्चारमाध्यमेन अवदत् .

वरिष्ठः काङ्ग्रेसनेता रमेशचेन्निताला अपि एतादृशं मतं प्रतिध्वनितवान् यत् सः निर्गमननिर्वाचनं न स्वीकुर्यात् यत् सहस्रजनानाम् नमूनाकारस्य आधारेण लक्षशः जनाः कथं मतदानं कृतवन्तः इति भविष्यवाणीं कुर्वन्ति।

"निर्गमननिर्वाचनेषु अस्माकं विश्वासः नास्ति। तेषु विश्वासस्य आवश्यकता नास्ति। देशे प्रधानमन्त्री नरेन्द्रमोदीविरुद्धं प्रबलजनभावना वर्तते। भारतखण्डः विजयी भविष्यति, तत् आकङ्क्षं प्राप्स्यति इति वयं दृढतया विश्वसामः।" of 295 predicted by Congress president Mallikarjun Kharge" इति सः अवदत्।

"भारतखण्डः केन्द्रे सर्वकारं निर्मास्यति इति विश्वासेन वयं अग्रे गच्छामः। अपि च केरलदेशे यूडीएफ-सङ्घस्य महती विजयः भविष्यति। वयं सर्वाणि २० आसनानि जिगीषेम" इति सः अपि अवदत्।

केरलप्रदेशकाङ्ग्रेससमितेः प्रमुखः केसुधाकरणः तस्य दलस्य सहकर्मी के मुरलीधरनः च केरलस्य २० सीटानि अपि यूडीएफ-दलस्य विजयः भविष्यति, भाजपा-पक्षः एकमपि सीटं न प्राप्स्यति इति विश्वासः आसीत् ते अपि पूर्वं निर्गमननिर्वाचनं दोषपूर्णं भवति इति अवदन्।

जयराजनः अपि प्रश्नं कृतवान् यत् कथं निर्गमननिर्वाचनेन भाजपा दक्षिणराज्ये स्वस्य खातं उद्घाटयिष्यति इति भविष्यवाणीं कुर्वन्ति।

"मम विश्वासः अस्ति यत् एषा राजनैतिकसृष्टिः अस्ति। केरलदेशे भाजपायाः खातं उद्घाटयितुं कदापि सम्भावना नास्ति। वास्तविकं तथ्यं तु एतत् यत् केरलदेशे भाजपायाः एकं आसनं अपि न प्राप्स्यति" इति सः अवदत्।

एलडीएफ-संयोजकः अपि अवदत् यत् केरलं धर्मनिरपेक्षं राज्यम् अस्ति यस्य नूतना पीढी उच्चशिक्षिता, दृष्टिकोणे च धर्मनिरपेक्षा च अस्ति।

"केरलसमाजः अत्र साम्प्रदायिकदलस्य आगन्तुं न इच्छति" इति सः अपि अवदत् ।

INDIA-समूहस्य २९५ आसनानि प्राप्तुं खर्गे इत्यनेन कृता भविष्यवाणी समीचीना वा इति पृष्टे जयराजनः अवदत् यत् "तथ्यं तु एतत् सम्भवम्" इति ।

"दिनद्वयानन्तरं चित्रं स्पष्टं भविष्यति" इति सः अपि अवदत् ।

भविष्यवाणीं अङ्गीकृत्य सः अवदत् यत् जूनमासस्य चतुर्थे दिने गणनाप्रक्रियायां अत्यन्तं जागरणं भवेत्।

तस्य दलस्य सहकर्मी माकपा केन्द्रीयसमितेः सदस्यः ए के बालनः, केरलदेशे भाजपा खातं न उद्घाटयिष्यति इति मतं दत्तवान्, राष्ट्रियस्तरस्य बहुमतं न प्राप्स्यति इति।

"निर्गमननिर्वाचनानां आधारेण भाजपा पुनः सत्तां प्राप्स्यति इति वयं विश्वासं कर्तुं न शक्नुमः। भविष्यवाणयः असत्यं, वास्तविकतायाः सह कोऽपि सम्बन्धः नास्ति" इति सः अवदत्।

सः अपि अवदत् यत् केरलतः सर्वाणि आसनानि INDIA-खण्डे गमिष्यन्ति, परन्तु LDF-UDF-योः सटीकभागः जून-मासस्य चतुर्थे दिने परिणामागमनानन्तरमेव स्पष्टः भविष्यति तथापि बालान् विश्वसिति स्म यत् LDF-सङ्घस्य केरल-देशे उत्तमं प्रदर्शनं भविष्यति इति .

त्रिशूरे भाजपा विजयं प्राप्स्यति वा इति विषये भाकपा-नेता उक्तवान् यत् एतत् सम्भवं नास्ति, परन्तु यदि एतत् भवति तर्हि तदर्थं काङ्ग्रेस-पक्षस्य दोषः दातव्यः भविष्यति। भाजपा त्रिशूरलोकसभाक्षेत्रे अभिनेता सुरेशगोपीं प्रस्थापयति।

निर्गमननिर्वाचनेषु भाजपा राष्ट्रियस्तरस्य ३५० आसनानि प्राप्स्यति, केरलदेशे च स्वस्य खातं उद्घाटयिष्यति इति भविष्यवाणी कृता ।