तिरुवनन्तपुरमस्य केरलस्य सामान्यशिक्षामन्त्री वी सिवंकुट्टी गुरुवासरे अवदत् यत् राज्यस्य मलप्पुरम-कासरगोड्-जिल्हेषु सर्वकारीयविद्यालयेषु १३८ अस्थायी अतिरिक्ताः प्लस् वन बैचः आवंटिताः सन्ति।

सिवन्कुट्टी इत्यनेन उक्तं यत् अतिरिक्तसमूहाः आवंटिताः सन्ति यतः तेषु उत्तरकेरलजिल्हेषु प्लस् वन (क्लास ११) इत्यस्य सर्वेषां दौरस्य समाप्तेः अनन्तरं बहवः छात्राः नामाङ्कनं न कृतवन्तः।

सः केरलविधानसभायाः कार्यविधिनियमस्य व्यापारसञ्चालनस्य च नियमस्य ३०० (जनमहत्त्वस्य विषये कस्यचित् मन्त्रिणः वक्तव्यस्य) अन्तर्गतं सदनस्य नूतनानां प्लस्-वन-सीटानां, बैचानां च आवंटनस्य विषये वक्तव्यं दत्तवान्

अतिरिक्तसमूहानां कृते राज्यकोषाय प्रायः १४.९ कोटिरूप्यकाणां व्ययः भविष्यति।

मन्त्री उक्तवान् यत् विभिन्नक्षेत्रीयसमितीनां प्रतिवेदनानां अनुशंसानाञ्च आधारेण, शैक्षणिकवर्षस्य २०२४-२५ कृते उच्चमाध्यमिकक्षेत्रे शिक्षायाः आवश्यकताविषये राज्यस्तरीयसमितिः, महाशिक्षानिदेशकः च कुलम् १२० बैचः -- ५९ मानविकीशास्त्रे वाणिज्ये च ६१ -- मलप्पुरममण्डले आवंटनं कर्तुं गच्छन्ति।

कासरगोड्-नगरे यत्र विभिन्नेषु तालुकेषु आसनानां अभावः अस्ति, तत्र कुलम् १८ बैच्-आवंटनस्य निर्णयः कृतः अस्ति -- विज्ञाने एकः, मानविकी-क्षेत्रे ४, वाणिज्ये १३ च

मन्त्री अपि अवदत् यत् आसनानां अभावः न भवतु इति सुनिश्चित्य मेमासे सर्वकारेण आदेशः दत्तः यत् गतशैक्षिकवर्षे अस्थायीरूपेण आवंटिताः १७८ बैचः अवशिष्टाः भविष्यन्ति, तदतिरिक्तं च ३० प्रतिशतं सीमान्तवृद्धिः भविष्यति मालाबारप्रदेशस्य सर्वेषु सर्वकारीयविद्यालयेषु आसनानि सन्ति ।

तदतिरिक्तं तत्रत्येषु सर्वेषु सहायकविद्यालयेषु आसनेषु २० प्रतिशतं सीमान्तवृद्धिः अपि सर्वकारेण निर्णयः कृतः आसीत् ।

परन्तु सर्वेषां प्रवेशपरिक्रमणानां समाप्तेः अनन्तरं तेषु द्वयोः मण्डलेषु प्लस् वन आसनानां अभावः इति ज्ञातम् इति सः अजोडत्।

उत्तरकेरलस्य विद्यालयेषु प्लस्-वन-सीटानां कथित-अभावस्य विषये वाम-सर्वकारः खण्डनस्य सामनां कुर्वन् अस्ति, विपक्षः राज्य-प्रशासनस्य उपरि अस्य विषयस्य समाधानं कर्तुं असफलः इति आरोपं करोति।

विपक्षस्य छात्रसङ्घः मुख्यतया केरलछात्रसङ्घः मुस्लिमछात्रसङ्घः च किञ्चित्कालात् राज्ये विरोधान् कुर्वन्तः सन्ति, मलप्पुरे योग्यछात्राणां कृते पर्याप्तसीटानि न सुनिश्चित्य सर्वकारस्य आलोचनां कुर्वन्ति।

केरलसर्वकारः तु प्लस्-वन-आसनानां सर्वथा अभावः नास्ति इति दावान् कुर्वन् आसीत् ।

उत्तरमण्डलस्य आसनानां अभावस्य समस्यायाः समाधानार्थं जूनमासस्य २५ दिनाङ्के मलप्पुरमस्य विद्यालयेषु अतिरिक्तं प्लस्-वन-बैच् आवंटयितुं सर्वकारेण निर्णयः कृतः