तिरुवनन्तपुरम्, केरलनगरे लोकसभानिर्वाचने तीव्रं ड्रबिंग् इत्यस्य सामनां कुर्वन् माकपा मंगलवासरे उक्तवान् यत् दलं वाममोर्चा च सर्वेषां कारकानाम् परीक्षणं करिष्यन्ति येषां कारणात् तेषां पराजयः अभवत्।

अत्र पत्रकारैः सह वार्तालापं कुर्वन् माकपा-राज्यसचिवः एम वी गोविन्दनः अवदत् यत् यद्यपि २०१९ तमस्य वर्षस्य एलएस-निर्वाचने एलडीएफ-पक्षस्य अपि एतादृशी ड्रबिंग् अभवत् तथापि पश्चात् स्थानीयस्वशासननिर्वाचने विधानसभानिर्वाचने च विजयः प्राप्तः।

यदा पत्रकाराः पृष्टवन्तः यत् राज्ये वामपक्षीयानाम् अभ्यर्थीनां सामूहिकं ड्रबिंग् इत्यस्य कारणं द्वितीयपिनारायीविजयसर्वकारस्य विरुद्धं कार्यभारविरोधी तरङ्गः अस्ति वा इति तदा सः प्रश्नं तुच्छं कृत्वा केवलं एतत् कारकं नास्ति इति अवदत्।

"अभ्यर्थीनां चयनं, सर्वकारसम्बद्धाः विषयाः इत्यादयः सर्वान् कारकान् परीक्षिष्यामः। यदि किमपि सम्यक् कर्तव्यं भवति तर्हि अवश्यमेव तस्य संशोधनं करिष्यामः। जनाः एव अन्तिमन्यायाधीशाः सन्ति" इति गोविन्दनः अपि अवदत्।

तस्य वक्तव्यं तदा आगतं यदा काङ्ग्रेस-नेतृत्वेन यूडीएफ-पक्षः मंगलवासरे केरल-देशस्य बहुमत-सीटेषु अग्रतां निरन्तरं निर्वाहितवान्, यतः तस्य उम्मीदवाराः माकपा-नेतृत्वेन एलडीएफ-पक्षस्य समीपस्थप्रतिद्वन्द्वीनां विरुद्धं स्वस्य गढेषु आरामदायकं मार्जिनं कृत्वा अग्रे गच्छन्ति स्म भाजपा नेतृत्व वाला एनडीए।

केरलदेशे भाजपा-पक्षस्य निर्वाचन-अनवृष्टेः अन्त्यं कृत्वा केसर-पक्षस्य उम्मीदवारः अभिनेता-राजनेता सुरेशगोपी मध्यकेरल-निर्वाचनक्षेत्रे एलडीएफ-यूडीएफ-पक्षयोः प्रतिद्वन्द्वीनां विरुद्धं ७५,०७९ मतानाम् आरामदायकं मार्जिनं प्राप्तवान्