मत्स्यस्य मृत्युः कोटिभिः भवति ।

“चिरकालात् वयं प्रदूषणनियन्त्रणमण्डलात् कार्यवाही आग्रहं कुर्मः t क्षेत्रे स्थितैः कारखानैः अपवाहस्य निर्वहनं निवारयितुं। सर्वाणि ओउ याचना बधिरकर्णेषु पतितानि मत्स्यपालने प्रवृत्तानां लक्षशः हानिः भवति। अस्माकं हानिः क्षतिपूर्तिः भवतु इति वयं आग्रहं कुर्मः” इति आन्दोलनकारिणः अवदन्।

बोर्डकार्यालयस्य रक्षणं कुर्वती पुलिसैः आन्दोलनकारिभिः रूक्षः कृतः इति विरोधाः हिंसकाः अभवन् ।

स्वस्य क्रोधं निवारयितुं आन्दोलनकारिणः मृतमत्स्यानां परिमाणं गृहीत्वा आगत्य प्रदूषणमण्डलस्य कार्यालयस्य परिसरे क्षिप्तवन्तः।

अस्मिन् क्षेत्रे मत्स्यपालकाः पञ्जरपालने निरताः सन्ति तथा च ते एव wh पञ्जरेषु विषाणि प्रविष्टस्य अनन्तरं महतीं हानिम् अनुभवन्ति यस्य परिणामेण मत्स्यस्य मृत्योः परिणामः अभवत् यस्मिन् अन्येषु मोतीबिन्दुः, तिलापिया, एशियाई समुद्री बासः च समाविष्टाः आसन्।

उद्योगमन्त्री पी. राजीवः बुधवासरे अवदत् यत् राज्यसर्वकारेण अधिकारिभ्यः विस्तृतं प्रतिवेदनं याचितम्।

इदानीं राज्यशासकानाम् विभिन्नविभागेषु दोषक्रीडा आरब्धा अस्ति यत् प्रत्येकं अन्यस्य दोषं ददाति।