नाशिक (महाराष्ट्र) [भारत], जुलाई ९: केबीसी ग्लोबल लिमिटेड ( पूर्वं कार्दा कन्स्ट्रक्शन लिमिटेड इति नाम्ना प्रसिद्धम् ) बीएसई - ५४११६१, निर्माणं तथा अचलसंपत्ति विकासक्षेत्रे प्रमुखः खिलाडी स्वस्य १०० प्लस् आवासीयसह वाणिज्यिक-इकायानां कृते कब्जां समर्पितवान् अस्ति महाराष्ट्रस्य नासिकनगरे विविधाः प्रचलन्ति परियोजनानि। २०२४ तमस्य वर्षस्य एप्रिलमासात् आरभ्य कुलम् १०९ यूनिट्-समूहेन कब्जाः समर्पिताः सन्ति ।

कम्पनी हरि कुंज मेफ्लावर परियोजना की 76 इकाइयां, हरि कृष्ण चतुर्थ चरण परियोजना की 19 इकाइयां हस्तान्तरित की

मुख्यविषयः- १.

• श्री मुथुसुब्रमण्यम हरिहरन को, कम्पनी के कार्यकारी निदेशक एवं सीईओ के रूप में नियुक्त किया w.e.f 9 जुलाई

• कम्पनी CRJE Ltd

• कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी, कार्दा इन्टरनेशनल् इन्फ्रास्ट्रक्चर लिमिटेड् इत्यस्मै एषः अनुबन्धः प्राप्तः

• केबीसी ग्लोबल इत्यनेन अफ्रीकायाः ​​आधारभूतसंरचनाविकासस्य प्रमुखः भागः भवितुं प्रथमं कदमः गृहीतः।

• कम्पनी इत्यनेन घरेलु-अन्तर्राष्ट्रीय-बाजारयोः विस्तारस्य सामरिकयोजना अपि घोषिता अस्ति ।

अवधिमध्ये सौंपलेषु कुल इकाइषु कम्पनी हरिकुंज मेफ्लावर (MAHARERA Reg no: P51600020249), कर्मयोगीनगर, नासिक ,महाराष्ट्र - 422 009 इत्यत्र स्थिता आवासीय सह वाणिज्यिक परियोजना हरि कुंज मेफ्लावर (MAHARERA Reg no: P51600020249) इत्यस्य 76 इकाइयां कब्जं सौंपितवान् अस्ति .हरिकृष्ण चतुर्थचरणपरियोजनायां अन्यपरियोजनाभ्यः अवशिष्टाः 19 इकाइः समर्पिताः सन्ति।

अद्य अर्थात् 08 जुलाई 2024 दिनाङ्के आयोजितायां संचालकमण्डले 09 जुलाई 2024 तः प्रभावीरूपेण श्री मुथुसुब्रमण्यमहरिहरणस्य नियुक्तिं अनुमोदितं यत् सः 09 जुलाई 2024 तः प्रभावीरूपेण कार्यभारं धारयिष्यति

२००७ तमे वर्षे स्थापिता कम्पनी भारतस्य नाशिक्-नगरे आवासीय-सह-कार्यालय-परियोजनानां विकासे विक्रये च विशेषज्ञतां प्राप्य अचल-सम्पत्-उद्योगे महतीं प्रगतिम् अकरोत् कम्पनी मुख्यतया द्वयोः खण्डयोः कार्यं करोति : आवासीयव्यापारिकपरियोजनानां निर्माणं विकासं च, अनुबन्धपरियोजना च । कम्पनीयाः उल्लेखनीयपरियोजनासु हरि गोकुलधाम, हरि नक्षत्र-ll ईस्टएक्स्ट् टाउनशिप्, हरि संस्कृती ll, हरि सिद्धि, हरि समर्थः इत्यादयः सन्ति कम्पनी आन्तरिक-अन्तर्राष्ट्रीय-विपण्ययोः विस्तारस्य सामरिकयोजना अपि घोषितवती अस्ति । २०२४ तमस्य वर्षस्य अप्रैलमासे निदेशकमण्डलेन एफसीसीबी-निर्गमनस्य नियमानाम् अनुसारं कुल ६० बन्धकानां इक्विटी-शेयरेषु परिवर्तनस्य विषये विचारः कृतः, अनुमोदनं च कृतम्

अचलसम्पत्क्षेत्रं निरन्तरवृद्ध्यर्थं सज्जम् अस्ति, यत् आपूर्ति-माङ्ग-गतिशीलता, नियामकरूपरेखा, समग्र-आर्थिक-स्थितयः इत्यादिभिः कारकैः चालितम् अस्ति "सर्वस्य कृते आवासः" तथा प्रधानमन्त्री आवासयोजना इत्यादयः सर्वकारीयपरिकल्पनाः उद्योगे वृद्धिक्षमताम् अधिकं रेखांकयन्ति। तदतिरिक्तं राजमार्गाः, विमानस्थानकं, मेट्रो इत्यादयः आधारभूतसंरचनानां मेगापरियोजनानि अचलसम्पत्विपण्यस्य विस्तारे योगदानं ददति ।

अद्यतने कम्पनी CRJE (EAST AFRICA) Ltd. द्वारा प्रायः 20 मिलियन अमेरिकी डॉलर मूल्यस्य महत्त्वपूर्णं उपठेके पुरस्कृता अस्ति CRJE एकः आधुनिकः उद्यमः अस्ति यस्य सम्पूर्णे आफ्रिकादेशे रेलमार्गस्य पञ्चतारकहोटेलानां च निर्माणे समृद्धः इतिहासः अस्ति। एषः पर्याप्तः अनुबन्धः मृदुमूलसंरचनायाः सिविल-इञ्जिनीयरिङ्ग-खण्डे केन्द्रितः अस्ति तथा च केबीसी-ग्लोबलस्य कृते एकं प्रमुखं माइलस्टोन् प्रतिनिधियति । केबीसी ग्लोबलस्य पूर्णस्वामित्वयुक्तायाः केन्यायाः सहायककम्पन्योः कार्डा इन्टरनेशनल् इन्फ्रास्ट्रक्चर लिमिटेड् इत्यस्य माध्यमेन एषः अनुबन्धः सुरक्षितः, येन आफ्रिका-विपण्ये कम्पनीयाः विस्तारितपदचिह्नं रेखांकितम्

अनुबन्धपुरस्कारः अन्तर्राष्ट्रीयमूलसंरचनाविकासे केबीसी ग्लोबलस्य वर्धमानक्षमतां प्रतिष्ठां च प्रकाशयति। एषा परियोजना आफ्रिकादेशस्य आधारभूतसंरचनावृद्धौ योगदानं दातुं कम्पनीयाः प्रतिबद्धतायाः प्रमाणम् अस्ति, यत् महाद्वीपस्य विकासे प्रमुखः खिलाडी भवितुं प्रथमं प्रमुखं पदानि चिह्नयति एतया उपलब्ध्या केबीसी ग्लोबल पूर्वाफ्रिकादेशस्य आधारभूतसंरचनायाः परिदृश्ये महत्त्वपूर्णं योगदानं दातुं सज्जः अस्ति, यत् क्षेत्रस्य महत्त्वाकांक्षिणां विकासस्य विकासस्य च लक्ष्याणां सङ्गतिं करोति

चीनस्य रेलवेमन्त्रालयस्य अन्तर्गतं जियान्चाङ्ग-इञ्जिनीयरिङ्ग-ब्यूरो-इत्यस्य TAZARA-निर्माण-सहायक-दलात् उत्पन्नः सीआरजेई पूर्व-आफ्रिका-देशे व्यावसायिक-विकासस्य चालनार्थं स्थापितायाः प्रतिष्ठित-चीन-रेल-निर्माण-समूह-कम्पनीयाः अपि भागः अस्ति

२०२२-२०२३ वित्तवर्षे कार्दा कन्स्ट्रक्शन लिमिटेड् इत्यनेन 1000 रुप्यकाणां राजस्वं प्राप्तम्। १०,८१८.५६ लक्षं ।

.