नैरोबी [केन्या], पूर्वाफ्रिकादेशस्य केन्यादेशे गतसप्ताहे व्यापकहिंसकविरोधाः अभवन् यस्मिन् काले न्यूनातिन्यूनं १९ जनाः प्राणान् त्यक्तवन्तः। केन्यायाः ऋणसंकटः विकासलक्ष्याणां वित्तीयस्थिरतायाः च सन्तुलनार्थं अनेकेषां आफ्रिकाराष्ट्राणां समक्षं स्थापितानां आव्हानानां रेखांकनं करोति।

पूर्वाफ्रिकादेशस्य अधिक-आर्थिक-विकसित-राजनैतिक-स्थिर-देशेषु अन्यतमः इति प्रसिद्धः केन्या-देशः विरोधान् अनुभवितवान् यत्र प्रदर्शनकारिणः राष्ट्रपति-विलियम-रुटो-विरुद्धं स्वस्य क्रोधं प्रकटितवन्तः, वित्त-विधेयकस्य २०२४-प्रवर्तनस्य कारणेन तस्य राजीनामा आग्रहं कृतवन्तः, यस्मिन् करवृद्धिः अपि अन्तर्भवति स्म, रुटो अस्थायीरूपेण निलम्बितवान् जनआक्रोशस्य प्रतिक्रियारूपेण विवादास्पदं करविधेयकम्।

अमेरिकादेशस्य Vox media इत्यस्य प्रतिवेदनानुसारं केन्यादेशस्य कुलऋणं ८० अरब अमेरिकीडॉलर् भवति, यस्मिन् घरेलुविदेशीयऋणं भवति । इदं ऋणं केन्यादेशस्य सकलराष्ट्रीयउत्पादस्य ६८ प्रतिशतं प्रतिनिधित्वं करोति, यत् विश्वबैङ्कस्य, आईएमएफ-संस्थायाः च अनुशंसितस्य अधिकतमं ५५ प्रतिशतं अधिकं भवति ।

वित्तविधेयकस्य निवृत्त्या राष्ट्रपतिः रुटोः ऋणसंकटस्य निवारणाय नूतनानां उपायानां रूपरेखां दातुं प्रवृत्तः अस्ति। सः तपस्य उपायानां उल्लेखं कृतवान् परन्तु केन्यायाः जनानां आवश्यकतानां पूर्तये देशस्य ऋणदातृणां तृप्तिश्च सन्तुलनं स्थापयितव्यम्।

केन्या-सर्वकारेण IMF-समर्थितं वित्तविधेयकं पारितस्य प्रयासेन एतत् संकटं प्रारब्धम् यस्मिन् आयातित-स्वच्छता-पैड्, टायर-रोटिका, इन्धनं च समाविष्टं विविध-वस्तूनाम् उपरि कर-वर्धनस्य प्रस्तावः कृतः अस्य विधेयकस्य उद्देश्यं देशस्य ऋणस्य सेवायै अतिरिक्तं २०० अरब केन्याईशिलिंग् (प्रायः १.५५ अरब डॉलर) संग्रहीतुं आसीत् ।

केन्यादेशस्य अधिकांशं ऋणं अन्तर्राष्ट्रीयबन्धकधारकाणां कृते अस्ति, चीनदेशः तस्य बृहत्तमः द्विपक्षीयऋणदाता अस्ति, यस्य ऋणं ५.७ अरब अमेरिकीडॉलर् अस्ति । केन्यादेशस्य ऋणस्य स्थितिः आधारभूतसंरचनापरियोजनानां वित्तपोषणार्थं अधिकऋणग्रहणात् उद्भूतः अस्ति । विश्वबैङ्क, IMF इत्यादिभ्यः बहुराष्ट्रीयऋणदातृभ्यः, चीनादिभ्यः द्विपक्षीयसाझेदारेभ्यः च देशः ऋणं गृहीतवान् । कोविड्-१९ महामारी, युक्रेन-युद्धेन च स्थितिः अधिका अभवत्, येन व्ययस्य वृद्धिः अभवत्, वैश्विक-खाद्य-ऊर्जा-मूल्यानां च वृद्धिः अभवत्

ऋणस्य विषयः अन्तर्राष्ट्रीयपरीक्षां प्रेरितवान्, यत्र वाशिङ्गटननगरे राष्ट्रपतिः शी जिनपिङ्गस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य अन्तर्गतं आधारभूतसंरचनानिवेशद्वारा बीजिंग-नगरे "ऋणजालकूटनीतिः" इति बहुधा आरोपः कृतः चीनदेशः तु एतान् आरोपान् अङ्गीकुर्वति ।

बोस्टन् विश्वविद्यालयस्य वैश्विकविकासनीतिकेन्द्रस्य निदेशकः केविन् पी गल्लाघर् इत्यनेन केन्यादेशस्य ऋणचुनौत्येषु योगदानं ददाति इति महत्त्वपूर्णकारकत्वेन सुकार्यशीलस्य वैश्विकवित्तीयसुरक्षाजालस्य अभावं प्रकाशितवान्।

केन्यादेशस्य अर्थशास्त्री अली-खान सत्चु इत्यनेन वॉयस् आफ् अमेरिका इत्यनेन उद्धृतं केन्यादेशः "सिद्धऋणतूफाने" इति वर्णितम्, केन्यादेशस्य भूराजनीतिकसंरेखणेषु परिवर्तनं, विश्वबैङ्कस्य, IMF इत्यस्य च समर्थनेन चीनीयवित्तपोषणस्य उपरि निर्भरतां न्यूनीकर्तुं प्रयत्नाः च टिप्पणीकृताः .

परन्तु सत्चुः चीनदेशस्य ऋणानां परिशोधनार्थं केन्यादेशस्य IMF-विश्वबैङ्कस्य च धनस्य आवंटनस्य आवश्यकतायाः कारणात् उत्पद्यमानानि आव्हानानि अपि दर्शितवान्, विशेषतः चीननिर्मितरेलमार्गादिभिः आधारभूतसंरचनापरियोजनाभिः सह सम्बद्धाः।

सन्डे गार्जियनपत्रिकायाः ​​आफ्रिका-सञ्चारक-अध्ययन-केन्द्रस्य पौल-नान्टुल्या-पत्रिकायाः ​​उद्धरणं दत्तम्, यः सम्पूर्णे आफ्रिका-देशे वित्तपोषणं, आधारभूतसंरचनानां निर्माणे च चीनस्य महतीं भूमिकां प्रकाशितवान्

चिन्ता तदा उत्पद्यते यदा आफ्रिकादेशाः एतानि ऋणानि परिशोधयितुं संघर्षं कुर्वन्ति, येन चीनेन सम्पत्तिजब्धः सम्भाव्यते । जाम्बिया, घाना इत्यादयः देशाः स्वस्य भुक्तिं न कृतवन्तः तदनन्तरं ऋणदातृभिः सह स्वऋणस्य पुनर्गठनार्थं सम्झौतां कृतवन्तः । एते प्रकरणाः ऋणप्रबन्धनस्य आर्थिकस्थिरतायाः च सन्तुलितदृष्टिकोणस्य आवश्यकतां प्रकाशयन्ति ।

केन्यादेशस्य आर्थिकराजनैतिकपरिदृश्यं आव्हानैः परिपूर्णं वर्तते यतः सः स्वस्य ऋणभारं भ्रमति, अन्तर्राष्ट्रीयसम्बन्धान् प्रभावीरूपेण प्रबन्धयितुं च प्रयतते। जनसंख्यायाः उपरि अधिकं भारं न दत्त्वा अस्य संकटस्य मार्गदर्शनाय निष्पक्षकरः, ऋणपुनर्गठनं, अन्तर्राष्ट्रीयसमर्थनं च समाविष्टः सहकारिदृष्टिकोणः अत्यावश्यकः अस्ति