रसायन-उर्वरक-मन्त्रालयस्य अन्तर्गतं औषधविभागेन (DoP) जारीकृते सूचनानुसारं ७०० कोटिरूप्यकाणां मध्ये २०२४-२५ तमस्य वर्षस्य कृते २४३ कोटिरूप्यकाणां राशिः अनुमोदिता अस्ति।

सम्प्रति देशस्य (पञ्जाब), अहमदाबाद (गुजरात), हाजीपुर (बिहार), हैदराबाद (तेलाङ्गाना), कोलकाता (पश्चिमबङ्ग), गुवाहाटी (असम) तथा रायबरेली (उत्तरप्रदेश) सप्तराज्येषु विस्तृताः सप्त एनाइपर्-संस्थाः सन्ति

एते व्यापकरूपेण चिकित्सासाधननिर्माणं, बल्क औषधसंशोधनविकासः, पादपौषधानि, जैविकचिकित्साः, तथा च वायरसविरोधी जीवाणुनाशकौषधानां आविष्कारं विकासं च इत्यादिषु शोधकार्य्येषु केन्द्रीक्रियन्ते।

पूर्वस्वास्थ्यमन्त्री मनसुख मण्डाविया इत्यनेन उक्तं यत् केन्द्रीयमन्त्रिमण्डलेन २०२३ तमे वर्षे फार्मा-मेडटेकक्षेत्रे अनुसन्धानं नवीनतां च प्रवर्तयितुं योजनायाः अनुमोदनं कृतम्, यत्र २०२३-२४ तः २०२७-२८ पर्यन्तं पञ्चवर्षेभ्यः ५,००० कोटिरूप्यकाणां व्ययः भवति।

पुनः २०२३ तमे वर्षे संसदीयपैनलेन सर्वकारेण नवीनपरिकल्पनानां कृते अधिकं धनं आवंटयितुं अनुशंसितम्, यथा राष्ट्रियचिकित्सासाधनशिक्षासंशोधनसंस्थानस्य (NIMERs) स्थापना तथा च फार्मा-मेडटेकक्षेत्रे भारतीयसंशोधनविकासनवाचारपरिषदः (ICPMR) ).

उल्लेखितम् आसीत् यत् वित्तवर्षे २४ कृते DoP इत्यनेन १, २८६ कोटिरूप्यकाणि याचितानि, यस्मात् ५६० कोटिरूप्यकाणि NIPERs स्थापनार्थं, अवशिष्टं धनं NIPER योजनायाः अन्तर्गतं नूतनानां उपक्रमानाम्, यथा NIMERs (२०० कोटिरूप्यकाणि) कृते उपयोक्तव्यानि इति ), उत्कृष्टताकेन्द्राणि (२३३ कोटिरूप्यकाणि), आईसीपीएमआर (₹५० कोटिरूप्यकाणि), तथा च औषधक्षेत्रे अनुसन्धानं नवीनताप्रवर्धनं च (२४३.०० कोटिरूप्यकाणि)।

इदानीं मीडिया-रिपोर्ट्-अनुसारं ग्लूकागोन्-सदृशानां पेप्टाइड्-१ (GLP-1) औषधानां घरेलु-उत्पादनार्थं उत्पादन-सम्बद्ध-प्रोत्साहन-योजना (PLI) योजना २०२६

भारतीयजनसङ्ख्यायाः कृते महत्त्वपूर्णम् अस्ति, मधुमेहस्य, स्थूलतायाः च प्रकोपाः वर्धन्ते । अमेरिकीदेशस्य नोवो नॉर्डिस्क् (ओजेम्पिक्) एली लिली (जेप्बाउण्ड्) इत्येतयोः जीएलपी-१ औषधयोः वर्तमानं सूत्रीकरणं भारते अनुपलब्धम् अस्ति ।