पुणे, कृषिक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगस्य विषयः संसदस्य आगामिसत्रे उत्थापितः भविष्यति इति राकांपाप्रमुखः शरदपवारः शनिवासरे अवदत्।

भ्राता प्रताप्रावपवारः लोकसभासदस्यः सुप्रिया सुले च सह मीडियां सम्बोधयन् दिग्गजः राजनेता कृषिप्रथासु क्रान्तिं कर्तुं एआइ-प्रौद्योगिक्याः क्षमतां प्रकाशितवान्।

सः दावान् अकरोत् यत् एआइ-पद्धतिः (कृषौ) बारामती-नगरे- तस्य पुत्री सुप्रिया सुले इत्यस्याः प्रतिनिधित्वेन लोकसभा-क्षेत्रे -देशे प्रथमवारं प्रवर्तिता अस्ति।

पूर्वकेन्द्रीयकृषिमन्त्री अपि उक्तवान् यत् एआइ प्रौद्योगिक्याः माध्यमेन इक्षुस्य उत्पादनं न्यूनव्ययेन वर्धयितुं शक्यते।

"संसदस्य आगामिसत्रे वयं कृषकाणां कृषिविषये च प्रश्नान् उत्थापयिष्यामः। कृषिक्षेत्रे एआइ-उपयोगस्य विषयः अपि उपस्थापितः भविष्यति" इति पवारः अवदत्।

सः अवदत् यत् एआइ जलस्य वर्षाजलस्य च प्रबन्धनस्य योजनायां सहायकं भवितुम् अर्हति।

"एआइ वैश्विकविमर्शस्य विषयः अस्ति, कृषिक्षेत्रे तस्य अनुप्रयोगः विशालः भवितुम् अर्हति। आक्सफोर्डविश्वविद्यालयः माइक्रोसॉफ्ट् च अस्माभिः सह सहकार्यं कर्तुं प्रतिबद्धौ स्तः। उल्लेखनीयं यत् बारामती देशस्य प्रथमः क्षेत्रः अस्ति यत्र एषा एआइ-पद्धतिः प्रवर्तिता अस्ति" इति पवारः योजितवान् ।

सः एआइ-इत्यस्य लाभस्य विषये विस्तरेण अवदत्, विशेषतः न्यूनतया मूल्येन इक्षुस्य उत्पादनं वर्धयितुं ।

"एआइ इत्यस्य उपयोगेन इक्षुस्य उत्पादनं न्यूनव्ययेन वर्धयितुं शक्यते। एषा नूतना प्रौद्योगिकी शीघ्रमेव आरभ्यते। अस्याः नूतनायाः पद्धत्याः उपयोगाय केचन कृषकाः चयनिताः भविष्यन्ति। वयं इक्षुः अन्ते अन्यसस्यानां यावत् विस्तारं कृत्वा आरभामः।"

पवारः अपि अवदत् यत्, बारामती कृषिप्रौद्योगिक्याः केन्द्रबिन्दुः अभवत्, यत्र प्रधानमन्त्री मोदीसहितस्य केन्द्रसर्वकारस्य प्रतिनिधिनां भ्रमणं आकर्षितम् अस्ति।