नाबार्डस्य सहायकसंस्थायाः नैबवेञ्चर्स् इत्यनेन घोषितस्य कोषस्य प्रारम्भिककोर्पसः ७५० कोटिरूप्यकाणां भवति यत्र नाबार्डस्य कृषिमन्त्रालयस्य च २५० कोटिरूप्यकाणि, अन्यसंस्थाभ्यः २५० कोटिरूप्यकाणि च सन्ति

कोषस्य संरचना अस्य कार्यकालस्य अन्ते यावत् प्रत्येकं २५ कोटिरूप्यकाणां निवेशस्य आकारेण सह प्रायः ८५ कृषिस्टार्टअप्स इत्यस्य समर्थनार्थं कृतम् अस्ति । कोषः क्षेत्रविशिष्टेषु, क्षेत्रविशिष्टेषु, ऋणवैकल्पिकनिवेशकोषेषु (AIFs) निवेशस्य माध्यमेन समर्थनं प्रदास्यति तथा च स्टार्टअप-संस्थानां प्रत्यक्ष-इक्विटी-समर्थनं करिष्यति।

कृषि एवं कृषक कल्याण विभाग के संयुक्त सचिव अजीत कुमार साहू, नाबार्ड के अध्यक्ष शाजी के.वी.

साहुः अवदत् यत्, “अस्माकं अधिकांशः कृषकाः लघुभूमिखण्डान् धारयन्ति, अस्मिन् पारिस्थितिकीतन्त्रे अस्माकं उत्पादकतावर्धनं प्रति ध्यानं दातव्यम्, अत्रैव प्रौद्योगिकी महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति।”.

नाबार्डस्य अध्यक्षः अवदत् यत्, “एतेन कोषेण वयं प्रारम्भिकचरणस्य नवीनकारानाम् समर्थनं कर्तुं, व्यवहार्यैः, स्थायिभिः, स्थायिभिः च टेक्-समाधानैः कृषकाणां सहायतां कर्तुं लक्ष्यं कुर्मः।”.

कोषस्य संरचना अस्य कार्यकालस्य अन्ते यावत् प्रत्येकं २५ कोटिरूप्यकाणां निवेशस्य आकारेण सह प्रायः ८५ कृषिस्टार्टअप्स इत्यस्य समर्थनार्थं कृतम् अस्ति । कोषः क्षेत्रविशिष्टेषु, क्षेत्रविशिष्टेषु, ऋणवैकल्पिकनिवेशकोषेषु (AIFs) निवेशस्य माध्यमेन समर्थनं प्रदास्यति तथा च स्टार्टअप-संस्थानां प्रत्यक्ष-इक्विटी-समर्थनं करिष्यति।

एग्री-सुरस्य केन्द्रितक्षेत्रेषु कृषिक्षेत्रे अभिनव-प्रौद्योगिकी-सञ्चालित-उपक्रमानाम् प्रचारः, कृषि-उत्पाद-मूल्य-शृङ्खलायाः वर्धनं, नूतन-ग्रामीण-पारिस्थितिकीतन्त्र-सम्बद्धानां, आधारभूत-संरचनानां च निर्माणं, रोजगार-जननं, कृषक-उत्पादक-सङ्गठनानां (एफपीओ) समर्थनं च अन्तर्भवति

तदतिरिक्तं कृषिक्षेत्रे स्थायिवृद्धिं विकासं च चालयितुं सूचनाप्रौद्योगिकी-आधारितसमाधानस्य यन्त्रभाडासेवानां च माध्यमेन उद्यमशीलतां प्रोत्साहयितुं कोषस्य उद्देश्यम् अस्ति।

नवीनतां पोषयितुं स्वस्य प्रतिबद्धतां रेखांकयन् नाबार्ड् इत्यनेन एग्री शुर् ग्रीनथॉन् २०२४ इत्यस्य आरम्भः कृतः ।हैकथॉन् इत्यस्य उद्देश्यं त्रीणि प्रमुखाणि समस्याकथनानि सम्बोधयितुं वर्तते: "बजटे स्मार्ट एग्रीकल्चर," यत् लघु-सीमान्त-कृषकाणां बाधां जनयन्तः उन्नत-कृषि-प्रौद्योगिकीनां उच्च-व्ययस्य निवारणं करोति "कृषि-अपशिष्टं लाभप्रदव्यापार-अवकाशेषु परिवर्तनम्," कृषि-अपशिष्टं लाभप्रद-उद्यमेषु परिणतुं केन्द्रीकृत्य; तथा "Tech Solutions Making Regenerative Agriculture Remunerative," यस्य उद्देश्यं पुनर्जननात्मककृषिप्रथानां स्वीकरणे आर्थिकबाधां दूरीकर्तुं वर्तते।