नवीदिल्ली, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः गुरुवासरे २०२४-२५ खरिफ-वजन-ऋतौ प्रचलति, दाल-संवर्धनस्य वृद्धेः विषये सन्तुष्टिं प्रकटितवान्, यत्र दाल-अधीनक्षेत्रं ५० प्रतिशताधिकं वर्धितम्, विशेषतः तुर्-नगरस्य कृते।

अत्र कृषीभवने खरिफ (ग्रीष्मकालीन) सस्यानां प्रगतेः समीक्षां कुर्वन् चौहानः दालस्य उत्पादनस्य आत्मनिर्भरतां प्राप्तुं देशस्य प्राथमिकता इति उक्तवान्, अस्मिन् दिशि समन्वितप्रयत्नानाम् आह्वानं च कृतवान्।

मन्त्री सर्वेषु राज्येषु उराद, अरहर, मसूर इत्यादीनां शतप्रतिशतम् क्रयणार्थं केन्द्रस्य प्रतिबद्धतां पुनः उक्तवान् तथा च अधिकान् कृषकान् दालानां कृषिं कर्तुं प्रोत्साहयितुं जागरूकतां जनयितुं आग्रहं कृतवान् इति आधिकारिकवक्तव्ये उक्तम्।

कृषिमन्त्रालयस्य आँकडानुसारं वर्षपूर्वस्य २३.७८ लक्षहेक्टेयरस्य क्षेत्रफलं यावत् ५० प्रतिशतं कूर्दित्वा प्रचलति खरीफऋतुस्य अन्तिमसप्ताहपर्यन्तं ३६.८१ लक्षहेक्टेर् यावत् अभवत्।

दालादिखरीफसस्यानां रोपणं जूनमासे नैर्ऋत्यमानसूनस्य आरम्भात् आरभ्यते, यदा सेप्टेम्बरमासात् आरभ्य फलानां कटनी भवति ।

यथा यथा खरिफ-वजन-ऋतुः प्रगच्छति तथा तथा सर्वेषां दृष्टिः अस्मिन् विषये भविष्यति यत् दाल-कृषेः एषः प्रारम्भिकः उदयः उत्पादनस्य वर्धने अनुवादयति वा इति ।

भारतं आयातेषु स्वस्य निर्भरतां न्यूनीकर्तुं, आन्तरिककृषि-उत्पादनं च सुदृढं कर्तुं प्रयतते । दालेषु एतत् नवीनं ध्यानं दत्त्वा कृषकाणां आयस्य समर्थनं कुर्वन् पोषणसुरक्षां सम्बोधयितुं सर्वकारः आशास्ति।

चौहान इत्यस्याः सभायाः कालखण्डे मानसूनस्य आरम्भस्य, भूजलस्य स्थितिः, बीजानां, उर्वराणां च उपलब्धतायाः विषये अवगतं कृतम् ।

खरीफ-रबी-सस्ययोः कृते समये उर्वरकस्य उपलब्धतायाः महत्त्वं बोधयन् मन्त्री उर्वरकविभागाय सल्लाहं दत्तवान् यत् राज्यस्य माङ्गल्यानुसारं डीएपी-उर्वरकं उपलब्धं भवतु इति सुनिश्चितं करोतु।

समीक्षासभायां कृषिमन्त्रालयस्य, भारतीयमौसमविभागस्य, केन्द्रीयजलआयोगस्य, उर्वरकविभागस्य च वरिष्ठाधिकारिणः उपस्थिताः आसन्।