तिरुवनन्तपुरम्, काङ्ग्रेस-नेतृत्वेन यूडीएफ-विपक्षः मंगलवासरे केरल-विधानसभायां वॉकआउटं कृतवान् यत् सस्य-हानिम् अनुभवितानां कृषकाणां चिन्तानां निवारणं कर्तुं, तेभ्यः समये आर्थिक-सहायतां च दातुं सर्वकारः असफलः अभवत् इति।

जलवायुपरिवर्तनेन उत्पन्नस्य तापतरङ्गस्य तदनन्तरं चरमवृष्ट्या च कृषकाणां कृते प्रायः एकसहस्रकोटिरूप्यकाणां हानिः भवति चेदपि राज्ये वामसर्वकारः अद्यापि तेषां कृते व्यापकवित्तीयसङ्कुलस्य घोषणां न कृतवान् इति ते अवदन्।

जलवायुपरिवर्तनस्य तत्सम्बद्धानां प्राकृतिकघटनानां च पश्चात् कृषि-निर्माण-विकास-क्षेत्रेषु स्वनीतिषु सम्यक् परिवर्तनं कर्तुं यूडीएफ-सङ्घः सर्वकारेण आग्रहं कृतवान्

अस्मिन् विषये स्थगनप्रस्तावस्य सूचनां प्रेषयन् IUML-विधायकः कुरुक्कोली मोइदीन् राज्यस्य कृषकाणां दुर्दशां विस्तरेण अवदत्।

तेषां दुःखानां विषये अधिकं व्याख्याय विपक्षस्य नेता वी डी सथीसनः अवदत् यत् केरलदेशे जलवायुपरिवर्तनस्य खतरनाकाः प्रभावाः अभवन्।

सः अवदत् यत् सर्वकारस्य प्रारम्भिक-अनुमानेन ५००-६०० कोटिरूप्यकाणां सस्यहानिः अभवत् किन्तु "वास्तवतः न्यूनातिन्यूनं १,००० कोटिरूप्यकाणां सस्यक्षतिः अभवत्" इति

सस्यहानिः कृषिक्षेत्रे अन्येषां विषयाणां अतिरिक्तं भवति, एतादृशी गम्भीरस्थित्या अपि च संघर्षशीलकृषकाणां समर्थनार्थं संकुलं घोषयितुं सर्वकारः अनिच्छुकः इति सः आरोपितवान्।

सथीसनः अवदत् यत् राज्ये प्रायः ६०,००० कृषकाः अनावृष्ट्या प्रभाविताः, ५०,००० कृषकाः वर्षाणां प्रभावेण प्रभाविताः च।

काङ्ग्रेसनेता इदमपि आरोपितवान् यत् राज्ये कृषकाणां कृते सस्यबीमादेयस्य ५१ कोटिरूप्यकाणां बकाया अद्यापि न प्राप्ता, तदतिरिक्तं ३० कोटिरूप्यकाणां सस्यबीमाक्षतिपूर्तिः अपि अधिका।

आर्थिकदुःखस्य कारणेन धानकृषकाः सहिताः अनेके जनाः स्वजीवनस्य समाप्तिम् अकरोत् इति एलओपी आरोपितवान्।

यदि एताः परिस्थितयः निरन्तरं भवन्ति तर्हि केरलदेशः एतादृशी स्थितिं प्राप्स्यति यस्मिन् कृषकाः स्वस्य पारम्परिकजीविकायाः ​​साधनात् निवृत्ताः भविष्यन्ति इति सः चेतवति।

परन्तु राज्यस्य कृषिमन्त्री पी प्रसादः सर्वान् विपक्षस्य आरोपान् अङ्गीकृत्य कृषकाणां कृषिक्षेत्रस्य च समर्थनाय सर्वकारः सर्वाणि सम्भवं पदानि गृह्णाति इति अवदत्।

सः स्वीकृतवान् यत् उष्णतायाः तरङ्गाः, अत्यन्तं वर्षा च राज्यस्य लक्षशः कृषकाणां जीवने, आजीविकायां च प्रतिकूलप्रभावं कृतवन्तः।

सः स्थितिं सम्बोधयितुं सर्वकारेण क्रियमाणानां विविधानां पदानां, कृषकाणां चिन्तानां च विवरणं दत्तवान्।

राज्ये जलवायुपरिवर्तनाधारितसस्यबीमा कार्यान्वितं भवति, तस्य कवरेजं च अधिकसस्यानां कृते विस्तारितं इति मन्त्री अजोडत्।

यतः सभापतिः ए एन शमसीरः मन्त्री उत्तरस्य आधारेण प्रस्तावस्य अवकाशं अङ्गीकृतवान्, तस्मात् यूडीएफ-पक्षः विरोधस्य चिह्नरूपेण सदनस्य बहिष्कारं कृतवान्