पीलीभिततः निर्वाचनप्रचारस्य आरम्भं कुर्वन् सः अवदत् यत् पीलीभीजनाः भाजपां पराजयितुं मनः कृतवन्तः, सत्ताधारी दलं च भीतः अस्ति।

"पीलीभितस्य नाम श्रुत्वा भाजपाजनानाम् मुखं 'पीला' (पीतवर्णं) भवति" इति सः अवदत्।

सपा-अध्यक्षः इलेक्टरा-बण्ड्-विषये, विमुद्रीकरणस्य च विषये भाजपा-सर्वकारे अपि आक्रमणं कृतवान् । "कथयतु यदि एतत् निर्वाचनबन्धनं, डेमोनेटिसेशनं च कृष्णधनं श्वेतरूपेण परिणतुं उपायाः न सन्ति। ते स्वस्य सर्वं कृष्णधनं श्वेतरूपेण कृतवन्तः" इति सः आरोपितवान्।

समाजवादी दलेन भागवतशरणगंगवारं जितिनप्रसादा o भाजपायाः, बसपापक्षस्य अनिस अहमदस्य च विरुद्धं अस्मिन् आसने स्थापितं अस्ति। १८ लक्षाधिकाः मतदातारः सन्ति इति पीलीभितः १९ एप्रिल दिनाङ्के सप्तचरणीयलोकसभानिर्वाचनस्य प्रथमचरणस्य निर्वाचने गमिष्यति।

समाजवादीदलः, काङ्ग्रेसः, अखिलभारतीयतृणमूलकाङ्ग्रेसः च उत्तरप्रदेशे INDIA गठबन्धनस्य भागरूपेण निर्वाचनं प्रतिस्पर्धयन्ति।