चेन्नै, तमिलनाडु-नगरस्य मुख्यमन्त्री एम के स्टालिनः गुरुवासरे अवदत् यत् कुवैत-अग्नि-प्रसङ्गे सप्त तमिल-जनाः मृतानां मध्ये सन्ति, तेषां मर्त्य-अवशेषं चेन्नै-नगरं प्रति उड्डयनस्य व्यवस्था कृता अस्ति।

शवः स्वबन्धुभ्यः समर्पयिष्यन्ते इति सः अवदत्।

कुवैतनगरे भवनस्य अग्निज्वालायां सप्तजनानाम् मृत्योः विषये आघातं दुःखं च प्रकटयन् मुख्यमन्त्री मृतकस्य प्रति हृदयस्पर्शी शोकसंवेदनां, सहानुभूतिञ्च प्रकटयन् प्रत्येकं प्रभावितपरिवाराय ५ लक्षरूप्यकाणां सोलेटियमस्य आदेशं दत्तवान्।

दाहस्य चोटस्य चिकित्सां कुर्वतां कृते सर्वकारः सर्वाणि आवश्यकानि साहाय्यं करिष्यति इति स्टालिन् अत्र विज्ञप्तौ उक्तवान्।

"राज्यसर्वकारः तमिलनाडुतः कर्मचारिणां मर्त्यावशेषान् पृथक् विमानेन आनयित्वा यथाशीघ्रं तेषां परिवारेभ्यः समर्पयितुं व्यवस्थां कुर्वन् अस्ति" इति सः अवदत्।

मृतानां पहिचानं ठूथुकुडीनगरस्य वीरसाम्यमरियाप्पन्, तिरुचिरापल्लीनगरस्य ई राजू, कुड्डलौरस्य कृष्णमूर्तिचिन्नादुराई, रोयापुरमस्य शिवसङ्करन् गोविन्दन्, चेन्नईनगरस्य, तंजावूरस्य पी रिचर्डः, रामनाथपुरस्य करुप्पन्नान् रामुः, विल्लुपुरमस्य मोहम्मदशरीफः च इति ज्ञाताः सन्ति।

तस्मात् पूर्वं अल्पसंख्यककल्याण-अनिवासी तमिल-कल्याणमन्त्री गिन्गी के एस मस्थानः अत्र पत्रकारैः सह उक्तवान् यत् मुख्यमन्त्रीनिर्देशानुसारं शवः गृहं आनेतुं, आहतानाम् आवश्यकचिकित्सासेवा सुनिश्चित्य च सर्वाणि पदानि क्रियन्ते।

"दूतावासेन (कुवैतदेशे) उक्तं यत् राज्यसर्वकाराय आधिकारिकसूचना (पीडितानां विषये) प्रदत्ता भविष्यति। वयं निरन्तरं निरीक्षणं कुर्मः" इति सः अवदत्।

बुधवासरे प्रातःकाले कुवैतस्य मङ्गफनगरे एकस्मिन् भवने दुःखदः अग्निघटनायां ४९ विदेशीयाः श्रमिकाः मृताः, येषु प्रायः ४० भारतीयाः अपि सन्ति, अन्ये ५० जनाः अपि घातिताः।