तारिगम (जे-के), काश्मी उपत्यकायां तीव्रराजनैतिकक्रियाकलापानाम् मध्ये तथा च क्षेत्रे जमात-ए-इस्लामी-दुर्गाणां उपस्थितिः अस्ति चेदपि कुलगमः भाकपा-पक्षस्य मुद्गरस्य, हंसस्य, तारकस्य च दुर्गत्वेन दृढतया तिष्ठति।

भाकपा-राज्यसचिवः चतुर्वारं कुलगाम-विधायकः च मोहम्मद-यूसुफ-तारिगामी-महोदयः मियान् अल्ताफ-इत्यस्य कृते सक्रियरूपेण प्रचारं कृतवान् -- यः दलस्य गुपकर-घोषणा-कृते जनगठबन्धनस्य (PAGD) साझेदारस्य राष्ट्रियसम्मेलनस्य उम्मीदवारः - जीवन्त-रोडशो-माध्यमेन

शनिवासरे निर्वाचनं भवति अनन्तनाग-राजौर-क्षेत्रात् लोकसभानिर्वाचने अल्ताफः प्रत्याशी अस्ति।

७५ वर्षीयः तारिगामी -- यः चुनौतीपूर्णसमयेषु क्षेत्रे पूर्वसंध्यायां भाकपा-ध्वजं उच्चैः उड्डीयमानः अस्ति -- दक्षिणकश्मीरस्य कुलगामस्य तारिगमग्रामे मतदानं कुर्वन् स्वस्य दृढनिश्चयं प्रकटितवान्

"अद्य अस्माकं अवसरः प्राप्तः, कश्मीरस्य जनाः च अगस्त २०१९ तमे वर्षे यत् घटितं तस्य विरुद्धं स्वस्य विरोधं पञ्जीकरणं कर्तुं सर्वोत्तमरीत्या तस्य उपयोगं कृतवन्तः" इति सः स्वस्य पैतृकतारगमग्रामे मतदानकेन्द्रे स्वस्य मताधिकारस्य प्रयोगं कृत्वा अवदत्।

"मतदानम् अस्माकं संवैधानिकः अधिकारः अस्ति तथा च वयं सर्वदा एव तत् कुर्मः ... जनाः संविधानेन दत्ताधिकारात् वंचिताः इति क्रुद्धाः सन्ति तथा च मतपत्रेण स्वस्य विरोधस्य पञ्जीकरणार्थं मतदानकेन्द्रेषु भीडं कुर्वन्ति" इति तारिगामी अवदत्।

२०१९ तमस्य वर्षस्य अगस्तमासे केन्द्रेण जम्मू-कश्मीरे विशेषपदवीं दत्तं अनुच्छेदं ३७० निरस्तं कृत्वा पूर्वराज्यं केन्द्रीयक्षेत्रद्वये विभक्तम् ।

सः अवदत् यत् जनानां कृते गरिमापूर्णं जीवनं, रोजगारस्य अवसराः च प्रतिज्ञाताः परन्तु ते अपूर्णाः एव अभवन्।

"जनानाम् क्रोधस्य प्रसारणार्थं एषः एव विकल्पः अवशिष्टः अस्ति। थि सर्वदा सर्वोत्तमः विकल्पः एव अस्ति तथा च अहमपि मम मतपत्रेण मम विरोधं पञ्जीकृतवान् इति सः अवदत्।

माकपा वरिष्ठनेता उत्सवस्य कोऽपि अर्थः नास्ति इति उक्तवान्।

"ते (जनाः) किं उत्सवं करिष्यन्ति? स्वराज्यस्य अवनयनं विभाजनं च, विधानसभानिर्वाचनं न भवति तथा च (अन्तर्गतं जीवन्ति) प्रॉक्सी शासनम्। ते मतदानं कुर्वन्ति टी स्वविरोधं पञ्जीकरणं कुर्वन्ति" इति सः अवदत्।

स्वस्य पूर्वसङ्घर्षान् चिन्तयन् तारिगामी स्वस्य राजनीतियात्रायाः, नामपरिवर्तनस्य च अन्वेषणं साझां कृतवान् ।

"मम नाम मोहम्मद यूसुफ राथेर् अस्ति। १९७० तमे दशके परिवर्तनं जातम् यतः अहं जनसुरक्षाकायदानानुसारं प्रथमेषु बुकिंगं कृतवान् अस्मि। तदनन्तरं मम ग्रामस्य नाम मम नाम्नि अटत्" इति सः स्मितं कृत्वा अवदत् .

तारिगम ग्रामः राजनैतिक-उत्साहेन प्रतिध्वन्यते यतः निर्वाचनं उत्सवरूपेण आचर्यते, यत्र "मजदूर" इति चलच्चित्रस्य फैज अहमद फैजस्य "हम मेहनात्काश इ दुनिया के" इत्यस्य प्रतिध्वनिः वायुम् पूरयति।

बाधानां अभावेऽपि तारिगामी आल्ताफ् इत्यस्य समर्थनं संयोजितवान्, पीएजीडी-अन्तर्गतं एकतायाः महत्त्वं बोधयन् ।

सः अल्ताफस्य धर्मनिरपेक्षमूल्यानां प्रशंसाम् अपि कृतवान्, क्षेत्रे भाकपा-पक्षस्य लोकप्रियसमर्थनं च प्रकाशितवान् ।

दलस्य जिलासचिवः मोहम्मद अबास् राथेर् इत्यनेन सह तारिगमः ग्रामस्य माध्यमेन गच्छति, स्थानीयजनानाम् हार्दिकं अभिवादनं प्राप्नोति।

तस्य नेतृत्वं हाशियाकृतसमुदायस्य प्रति समर्पणं च कुलगामनगरे भाकपा-पक्षस्य स्थितिं दृढं कृतवती अस्ति ।

कुलगमस्य स्थानीयजनाः तारिगामी इत्यस्य स्वविकासकानाम् कल्याणस्य च प्रति अटलप्रतिबद्धतां स्वीकुर्वन्ति, यत् वर्षेषु तेषां निरन्तरसमर्थने प्रतिबिम्बितम् अस्ति। चुनौतीपूर्णसमये पूर्वसंध्यायां तारिगामी इत्यस्य नेतृत्वं क्षेत्रं प्रगतेः दिशि मार्गदर्शने महत्त्वपूर्णं कृतवान् अस्ति।

अनुच्छेद ३७० अनुच्छेद ३५ ए इत्यस्य निरसनानन्तरं राजनैतिकपरिवर्तनानां सम्मुखे तारिगामी जम्मू-कश्मीर-जनानाम् कृते स्वस्य अडिगं वकालतम् प्रदर्शयन् मुखरविरोधीरूपेण उद्भूतः

यथा यथा राजनैतिकपरिदृश्यस्य विकासः निरन्तरं भवति तथा तथा कुलगानगरे तारिगामी इत्यस्य उपस्थितिः लचीलतायाः सिद्धान्तगतनेतृत्वस्य च दीपकरूपेण कार्यं करोति, समुदायस्य प्रति अटलसमर्पणस्य कृते दलपङ्क्तौ सम्मानं अर्जयति।