सिड्नी, हिजबुल-सदस्यानां पेजर्-माध्यमेन इजरायल-देशस्य कथितः आक्रमणः मध्यपूर्वं पूर्ण-परिमाणस्य क्षेत्रीय-युद्धस्य दिशि प्रेरयति अन्यः अशुभः विकासः अस्ति इराण-नेतृत्वेन “प्रतिरोधस्य अक्षस्य” पूर्णसमर्थनेन प्रतिकारं कर्तुं विना हिजबुल-सङ्घस्य कृते अल्पः विकल्पः एव त्यजति ।

पेजर्-जनानाम् लक्ष्यीकरणस्य परिष्कारः प्रभावः च अपूर्वः अस्ति । अस्मिन् आक्रमणे हिजबुल-सङ्घस्य केचन योद्धाभिः सह न्यूनातिन्यूनं ११ जनाः मृताः, ३००० जनाः अपि क्षतिग्रस्ताः अभवन् ।

अमेरिकी-अधिकारिणः इजरायल-देशेन कृता इति कथितस्य अस्य आक्रमणस्य मुख्यं उद्देश्यं हिज्बुल-सङ्घस्य संचारसाधनं, लेबनान-देशे तस्य आज्ञा-नियन्त्रण-व्यवस्थां च बाधितुं उद्दिष्टम् आसीत्यतः हिजबुल-सङ्घः स्वसैनिकैः मोबाईल-फोनस्य उपयोगं न्यूनीकृतवान् यतः इजरायल्-देशः तान् सहजतया अन्वेष्टुं लक्ष्यं च कर्तुं शक्नोति, तस्मात् समूहस्य अन्तः पेजर्-इत्येतत् अधिकाधिकं प्राधान्यं सन्देश-यन्त्रं जातम्

देशे राजनैतिकविभाजनं दृष्ट्वा समूहस्य अन्तः लेबनान-जनतायाः मध्ये च आतङ्कं जनयितुं अपि एषः आक्रमणः कृतः स्यात्, येषु बहवः हिजबुल-सङ्घस्य समर्थनं न कुर्वन्ति

दक्षिण-इजरायल-देशे अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घस्य आक्रमणात् परं प्रधानमन्त्रिणा बेन्जामिन-नेतन्याहू-अधीने इजरायल-नेतृत्वेन बहुवारं उक्तं यत्, हमास-सङ्घस्य एकतारूपेण कार्यं कुर्वतः हिज्बुल-सङ्घस्य धमकीम् दूरीकर्तुं दृढनिश्चयः अस्तिपेजर-आक्रमणात् घण्टाभिः पूर्वं नेतन्याहू-सर्वकारेण स्पष्टीकृतं यत् इजरायल्-देशस्य युद्ध-लक्ष्याणां विस्तारः भविष्यति यत् उत्तर-इजरायल-देशे दशसहस्राणि निवासिनः स्वगृहेषु पुनरागमनं अपि अन्तर्भवति, यस्मात् ते हिज्बुल-सङ्घस्य नित्यं रॉकेट-प्रहारात् पलायिताः सन्ति इजरायलस्य रक्षामन्त्री योआव् गैलाण्ट् इत्यनेन उक्तं यत् एतस्य एकमात्रं मार्गं सैन्यकार्याणि एव अस्ति ।

अतः मंगलवासरे युगपत् पेजर-विस्फोटाः हिज्बुल-विरुद्धस्य सर्वाधिक-इजरायल-आक्रमणस्य पूर्वाभ्यासः भवितुम् अर्हन्ति ।

हिजबुल-सङ्घस्य युद्धस्य परिणामाःहिज्बुल-सङ्घः पूर्वमेव प्रतिकारं करिष्यति इति घोषितवान् अस्ति । एतत् किं रूपं गृह्णीयात् इति द्रष्टव्यम् अस्ति। अस्य समूहस्य विशालसैन्यक्षमता अस्ति यत् न केवलं उत्तरइजरायलदेशं ड्रोन्-क्षेपणास्त्रैः प्रहारं कर्तुं शक्नोति, अपितु तेल अवीव-आदिषु बहुजनसंख्यायुक्तेषु नगरेषु अपि यहूदीराज्यस्य अन्येषु भागेषु आक्रमणं कर्तुं शक्नोति

हिज्बुल-सङ्घः २००६ तमे वर्षे इजरायल-देशेन सह युद्धे एतां सामर्थ्यं दर्शितवान् । युद्धं ३४ दिवसान् यावत् अभवत्, यस्मिन् काले १६५ इजरायलीयाः (१२१ आईडीएफ-सैनिकाः ४४ नागरिकाः च) मारिताः, इजरायल्-देशस्य अर्थव्यवस्थायाः पर्यटन-उद्योगस्य च लक्षणीयक्षतिः अभवत् हिज्बुल-लेबनान-सङ्घस्य हानिः दूरं अधिका आसीत्, न्यूनातिन्यूनं ११०० जनानां मृत्योः कारणम् । परन्तु इजरायल-रक्षासेना (IDF) अस्य समूहस्य नाशं कर्तुं अथवा अक्षमीकरणं कर्तुं असफलाः अभवन् ।

इजरायलस्य नगरेषु यत्किमपि सफलं प्रतिकारात्मकं आक्रमणं भवति तस्य परिणामेण गम्भीराः नागरिकाः क्षतिः भवितुम् अर्हति, येन इजरायल् हिजबुल-सङ्घस्य विनाशस्य दीर्घकालीन-लक्ष्यं साधयितुं तस्य मुख्य-समर्थकस्य इस्लामिक-गणराज्यस्य इराणस्य दण्डस्य च अपरं बहानं ददातिव्यापकसङ्घर्षे अमेरिकादेशः इजरायलस्य रक्षणाय प्रतिबद्धः अस्ति, यदा तु इरान् हिजबुल-सङ्घस्य समर्थनं यथा आवश्यकं तथा करिष्यति । यदि इजरायल-अमेरिका-नेतारः मन्यन्ते यत् इरान् इजरायल्-अमेरिका-देशयोः सह युद्धाय प्रेरयितुं शक्नुवन्तः कार्याणि निरन्तरं निवर्तयिष्यति तर्हि ते भ्रान्ताः सन्ति।

शासनस्य राष्ट्रियक्षेत्रीयसुरक्षाप्रतिमानस्य हिजबुलः एकः केन्द्रीयः भागः अस्ति । तेहरान-देशेन अन्यैः क्षेत्रीय-सम्बद्धैः सह – इराकी-सैनिकैः, यमन-हौथी-सैनिकैः, विशेषतया सीरिया-देशस्य बशर-अल्-अस्साद्-शासनेन च सह अस्मिन् समूहे बहु निवेशः कृतः अस्ति अस्य “प्रतिरोधस्य अक्षस्य” उद्देश्यं इजरायल्-अमेरिका-विरुद्धं दृढं निवारकं निर्मातुं अभवत् ।

४५ वर्षपूर्वं स्थापनात् आरभ्य ईरानी-शासनं इजरायल्-देशं तस्य मुख्य-समर्थकं अमेरिका-देशं च अस्तित्व-धमकीरूपेण पश्यति, यथा इजरायल्-देशः इरान्-देशं तथैव पश्यति अस्य कृते शासनेन अमेरिकायाः ​​प्रमुखविरोधिषु विशेषतः रूस-चीन-देशयोः प्रति विदेशसम्बन्धाः पुनः उन्मुखीकृताः । रूस-ईरानी-सैन्यसहकार्यं वस्तुतः एतावत् प्रबलं जातम् यत् मास्को-नगरस्य कस्मिन् अपि युद्धे इरान्-देशस्य तस्य सम्बद्धानां च समर्थने अल्पं संकोचः भविष्यति ।इजरायलस्य परमाणुपराक्रमस्य विषये तेहरानदेशः पूर्णतया अवगतः अस्ति । तस्य रक्षणार्थं इरान्-देशेन शस्त्रस्य विकासस्य दहलीजस्तरं यावत् स्वस्य परमाणुकार्यक्रमः विकसितः अस्ति । इराणस्य नेतारः अपि रूसस्य आश्वासनं प्राप्तवन्तः स्यात् यत् यदि इजरायल् स्वस्य परमाणुशस्त्रस्य उपयोगस्य आश्रयं लभते तर्हि इराणस्य रक्षणे साहाय्यं करिष्यति इति।

इदानीं यावत् गाजा-देशः ध्वस्तं कृत्वा तस्य निवासिनः विनाशयित्वा प्रायः एकवर्षं यावत् इजरायल्-देशः हमास-सङ्घस्य निर्मूलनं कर्तुं न शक्तवान् इति स्मर्तव्यम् ।

तस्य स्वकर्माणि एतत् वदन्ति। एतेन गाजादेशिनः निरन्तरं स्थानान्तरणं कर्तुं बाध्यन्ते येन IDF-सैनिकाः पूर्वं येषु क्षेत्रेषु युद्धविमानात् मुक्ताः इति घोषितवन्तः तेषु क्षेत्रेषु कार्यं कर्तुं शक्नुवन्ति ।हिजबुल-सङ्घस्य तस्य समर्थकानां च पराजयस्य कार्यं दूरतरं अधिकं उद्देश्यं भविष्यति । एतत् युद्धस्य गम्भीरं जोखिमं वहति यत् सर्वे पक्षाः न इच्छन्ति इति वदन्ति स्म, तथापि सर्वे सज्जाः सन्ति ।

पेजर-आक्रमणं केवलं एकस्याः कार्याणां क्रमस्य नवीनतमः अस्ति यत् स्थायि-गाजा-युद्धविरामस्य किमपि संभावनां संकटग्रस्तं कुर्वन् अस्ति यत् क्षेत्रं स्थिरं कर्तुं शक्नोति तथा च युद्धस्य अपेक्षया शान्तिकारणेषु योगदानं दातुं शक्नोति। (संभाषणम्) AMS