कानपुर (उत्तरप्रदेश), एकस्याः चिकित्सामहाविद्यालयस्य पञ्चमतलस्य वायुवेण्ट् मध्ये पतित्वा गुरुवासरे प्रातःकाले एकस्याः महिलायाः मृत्युः अभवत्, यस्मात् सा अद्यैव बेहोशः अभवत्। दुर्घटना, आत्महत्या वा हत्या वा इति अन्वेषणं कुर्वन्ति इति पुलिसैः उक्तम्।

"बरेलीनगरस्य निवासी दीक्षा तिवारी, या अद्यैव एमबीबीएस-पाठ्यक्रमं सम्पन्नवती, सा स्वसहछात्रद्वयेन सह पञ्चमतलं गता यतः सा सहसा नलिकायां पतिता" इति एसीपी शिखरः अवदत्

कानपुरस्य स्वरूपनगरस्थे गणेशशंकरविद्यार्थी चिकित्सामहाविद्यालये एषा घटना अभवत्।

एसीपी अवदत् यत् मित्रद्वयं तां चिकित्सालयं नीतवन्तौ यत्र २६ वर्षीयायाः दीक्षा मृता इति घोषिता। अग्रे अन्वेषणार्थं मित्रद्वयं पुलिसैः निरुद्धौ अस्ति।

अस्मिन् विषये अन्वेषणं आरब्धम् इति एसीपी अवदत्, एतत् दुर्घटना आसीत् वा आत्महत्या वा हत्या वा इति निष्कर्षं कर्तुं अतीव प्राक् अस्ति।

चिकित्सामहाविद्यालयस्य आधिकारिकप्रधानाध्यापिका डॉ. ऋचा गिरी गुरुवासरे मीडियाव्यक्तिभ्यः अवदत् यत् दीक्षा मार्चमासे चिकित्सामहाविद्यालयात् अध्ययनं सम्पन्नवती, कथितं यत् सा केनचित् कार्याय महाविद्यालयभवनस्य पञ्चमतलं गता।