नवीदिल्ली, काङ्ग्रेसेन बुधवासरे उक्तं यत् भारतस्य घटकाः सभापतिनिर्वाचने मतविभाजनं न याचन्ते यतः ते सहमतिः सहकार्यस्य च भावनां स्थापयितुम् इच्छन्ति।

एआईसीसी महासचिवः जयराम रमेशः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "भारतदलैः स्वस्य लोकतान्त्रिकाधिकारस्य प्रयोगः कृतः, लोकसभासभापतित्वेन कोडिकुन्नीलसुरेशस्य समर्थने प्रस्तावः च प्रस्ताविताः। स्वरमतदानं कृतम्। तदनन्तरं भारतदलाः विभाजनस्य आग्रहं कर्तुं शक्नुवन्ति स्म।"

"ते न कृतवन्तः। एतत् यतोहि ते इच्छन्ति स्म यत् सहमतिः सहकार्यस्य च भावना प्रबलं भवतु, एषा भावना पीएम-एनडीए-योः कार्येषु एकैकशः अभावः अस्ति" इति सः अजोडत्।

विपक्षः के सुरेशं एनडीए-पक्षस्य पसन्दस्य ओम बिर्ला इत्यस्य विरुद्धं संयुक्तप्रत्याशीरूपेण स्थापितवान् आसीत्, यः अन्ततः तृतीयवारं क्रमशः सभापतित्वेन निर्वाचितः अभवत् ।