“अनुच्छेदः ३७०, ३५ क च निरसनविषये काङ्ग्रेसेन स्वस्य स्थितिः स्पष्टी कर्तव्या। राहुलगान्धी अपि स्वपक्षस्य स्थितिः किम् इति स्पष्टं न कृतवान् । सः अनुच्छेद 370 विषये न वदति।सः किमर्थं विषये स्वस्य स्थितिं न स्पष्टीकरोति? जम्मू-कक्षस्य विशेषपदवीयाः निरसनस्य विषये ते (काङ्ग्रेसः) स्वच्छतया आगन्तुं अर्हन्ति” इति भाजपा-राष्ट्रीय-महासचिवः तरुण-चुघः जम्मू-नगरे मीडिया-व्यक्तिभ्यः अवदत्

जम्मू-कक्षे 'शान्तिम्' आनयितुं भाजपायाः श्रेयः अपि दत्तवान् यत् भाजपायाः परिश्रमः, एकचित्तप्रतिबद्धता च एव श्रीनगरस्य सार्वजनिकस्थानेषु गत्वा राहुलगान्धिनः आइसक्रीम-स्थानीय-व्यञ्जनानि खादितुम् सम्भवं कृतवान् इति .

“ये राहुलगान्धी इव अत्र परिस्थित्याः कारणात् पूर्वं जम्मू-कश्मीरं अपि न गतवन्तः, ते इदानीं स्वभगिन्या सह काश्मीरं आगच्छन्ति, हिमस्य विषये चर्चां कुर्वन्ति, कदाचित् लालचौक् इत्यत्र आइसक्रीमं खादन्ति च। एषः एव लालचौकः यत्र पूर्वं पाषाणप्रहारः भवति स्म, यत्र पूर्वं पाकिस्तानस्य ध्वजः उत्थापितः भवति स्म । अद्य राहुलगान्धी तस्मिन् एव लालचौके आइसक्रीमम् खादति” इति तरुणचुघः मीडियाव्यक्तिभ्यः अवदत्।

सः राहुलगान्धी, काङ्ग्रेसपक्षः च श्रीनगरस्य प्रसिद्धस्य होटेलस्य भ्रमणस्य विषये टिप्पणीं कुर्वन् आसीत् यत्र सः कश्मीरी ‘वजवान’ खादितवान् तथा च नगरस्य केन्द्रे लालचौक् इत्यस्मिन् आइसक्रीमपार्लरस्य आइसक्रीमम् अपि खादितवान्।

सः आरोपितवान् यत् काङ्ग्रेस-सर्वकारः आतङ्कवादिनः समर्थयति, आतङ्कवादिभिः सह फोटोशूट् अपि कृतवान्, राष्ट्रम् अपि आईएनसी-सङ्घस्य आतङ्कवादिनः च सम्बन्धं ज्ञातुम् इच्छति इति।

सः अपि अवदत् यत् भाजपा जम्मू-कक्षे पूर्णशक्त्या कार्यं कुर्वती अस्ति तथा च भाजपायाः परिश्रमस्य प्रतिबद्धतायाः च कारणेन विकासस्य प्रगतेः च मार्गे अग्रे गच्छति।

“राहुलगान्धी-फारूक-अब्दुल्ला-पक्षयोः मध्ये यदि अवगमनं भवति तर्हि तत् आश्चर्यं नास्ति । एते दलाः पूर्वं निर्वाचनं कर्तुं एकत्र आगताः आसन्” इति सः अवदत्।

सः अपि अवदत् यत् राहुलगान्धी अनुच्छेद 370, 35A इत्येतयोः विषये स्वस्य स्थितिं स्पष्टीकर्तव्यम्। चुघः प्रश्नं कृतवान् यत्, “गतवारं राहुलगान्धी इत्यस्य वृत्तिः का आसीत्, आतङ्कवादिभिः सह तस्य सम्बन्धः कः इति च।

बुधवासरे राहुलगान्धी, मल्लिकार्जुन खर्गे, के.सी. वेणुगोपालः जम्मू-कश्मीरस्य द्विदिवसीययात्रायाः कृते आगतः ।

आगामिविधानसभानिर्वाचनार्थं नेकपा-काङ्ग्रेसयोः सीटसाझेदारीव्यवस्थां अन्तिमरूपेण निर्धारयितुं राष्ट्रियसम्मेलनस्य अध्यक्षं फारूक् अब्दुल्लां अपि मिलितवन्तः।

जम्मू-सङ्घस्य जम्मू-विभागस्य अपि त्रयः वरिष्ठाः काङ्ग्रेस-नेतारः गमिष्यन्ति ।