मुम्बई (महाराष्ट्र) [भारत], लोकसभानिर्वाचने उत्तमं प्रदर्शनं कृत्वा महाराष्ट्रकाङ्ग्रेसः अधुना आगामिषु राज्यनिर्वाचनेषु बृहन्मुम्बईनगरनिगमनिर्वाचने च महतीं प्रहारं कर्तुं सज्जा अस्ति। एमवीए-नेतृत्वेन पूर्वमेव एतानि निर्वाचनानि गठबन्धनेन प्रतिस्पर्धां कर्तुं सहमताः सन्ति, अधुना काङ्ग्रेसस्य मुम्बई-एकके केचन नेतारः इच्छन्ति यत् दलं नेतृत्वसंरचनायाः परिवर्तनं कृत्वा विजयं सुनिश्चितं करोतु |.

सम्प्रति काङ्ग्रेसस्य मुम्बई-एककस्य नेतृत्वं वर्षा गैकवाड् इत्यनेन क्रियते, सा अद्यैव मुम्बई-ईशानपूर्वतः लोकसभा सदस्यत्वेन निर्वाचिता अस्ति । लोकसभायां तस्याः उन्नतिः अभवत्, तस्मात् मुम्बईकाङ्ग्रेसेन दलस्य उच्चकमाण्डं नगर-एकके परिवर्तनं कर्तुं आग्रहः कृतः अस्ति ।

मुम्बईकाङ्ग्रेसस्य एकः वरिष्ठः नेता अवदत् यत् तेषां सामूहिकरूपेण दलस्य उच्चकमाण्डाय पत्रं लिखित्वा आगामिविधानसभा-बीएमसी-निर्वाचनं दृष्ट्वा दलसंरचने आवश्यकं संशोधनं कर्तुं अनुरोधः कृतः।

नेता इत्यनेन बोधितं यत् तेषां प्रत्यक्षतया दलस्य उच्चकमाण्डस्य कृते मुम्बईपक्षस्य प्रमुखा वर्षा गैकवाड् इत्यस्य परिवर्तनस्य अनुरोधः न कृतः किन्तु तेषां पत्रे लिखितं यत् वर्तमानं मुम्बईक्षेत्रीयकाङ्ग्रेससमितेः नेतृत्वं मुम्बईनगरस्य नेतारं विश्वासेन न गृह्णाति तथा च ते एमआरसीसी इत्यस्य नियमितकार्यक्रमानाम् विषये अपि अद्यतनं न क्रियन्ते।

नेतारः स्वपत्रे अवदन् यत् आगामिषु विधानसभा-बीएमसी-निर्वाचने एषः समन्वयस्य अभावः अतीव हानिकारकः भवितुम् अर्हति, महाराष्ट्रे एमवीए-सर्वकारस्य निर्माणार्थं मुम्बईनगरे विजयः महत्त्वपूर्णः पूर्वशर्तः अस्ति।

मंगलवासरे नूतनदिल्लीनगरे एआइसीसी मुख्यालये महाराष्ट्रविधानसभानिर्वाचनस्य सज्जतायाः विषये सभा भवति। पत्रे हस्ताक्षरकर्तारः अधिकांशः पूर्वमेव सायं ४ वादने सभायां भागं ग्रहीतुं दिल्लीनगरे एव सन्ति।

पत्रे एमआरसीसी पूर्वाध्यक्षाः भाई जगतापः, जनार्दनचन्दुरकरः, राज्यसभासांसदः, सीडब्ल्यूसीसदस्यः च चन्द्रकान्तहण्डौरः, पूर्वमन्त्री नसीमखानः, चरणसिंहसपरा, इत्यादयः हस्ताक्षरिताः सन्ति।

इदानीं महाराष्ट्रभारतीयजनतापक्षस्य कोरसमित्याः महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्रफडणवीसस्य निवासस्थाने जूनमासस्य २२ दिनाङ्के सभा अभवत्।

महाराष्ट्रभाजपा अध्यक्षचन्द्रशेखर बावनकुले इत्यनेन उक्तं यत्, अस्मिन् सत्रे दलेन सम्पूर्णं लोकसभानिर्वाचनं, निर्वाचनेषु दलेन याः त्रुटयः क्रियन्ते, तेषां विश्लेषणं कृतम्।

अस्मिन् वर्षे महाराष्ट्रविधानसभानिर्वाचनं राज्यस्य विधानसभायाः २८८ सदस्यानां निर्वाचनार्थं भवितुं निश्चितम् अस्ति।

२०१९ तमे वर्षे लोकसभानिर्वाचने भाजपा महाराष्ट्रे २३ सीटानां विरुद्धं नवसीटानां कृते डुबकी मारितवती। मतदानस्य भागः २६.१८ प्रतिशतं आसीत् । काङ्ग्रेसपक्षः तु राज्ये १३ आसनानि प्राप्य स्वस्य आसनभागस्य किञ्चित् सुधारं कृतवान् ।

शिवसेना तथा राष्ट्रवादी काङ्ग्रेस दल (नकपा) क्रमशः सप्त एक आसनों प्राप्त करके एनडीए के कुल संख्या १७.शिवसेना (उद्धव बालासाहेब ठाकरे) के नव सीटें प्राप्त हुआ, राष्ट्रवादी काङ्ग्रेस दल - शरदचन्द्र पवार अष्ट सीटें प्राप्त किया .