चण्डीगढ, अस्मिन् वर्षे अन्ते विधानसभा निर्वाचनं निर्धारितं कृत्वा हरियाणा काङ्ग्रेसेन गुरुवासरे राज्यस्य भाजपा-सर्वकारस्य विरुद्धं 'आरोपपत्रम्' जारीकृत्य, बेरोजगारी-कानून-व्यवस्था इत्यादिषु विषयेषु लक्ष्यं कृत्वा, 'हरियाना माङ्गे हिसाब अभियान' प्रारभ्यते इति च उक्तम्। १५ जुलै दिनाङ्के।

अस्मिन् अभियाने राज्यसर्वकारस्य असफलताः प्रकाशिताः भविष्यन्ति इति राज्यस्य काङ्ग्रेसप्रमुखः उदयभानः हरियाणादेशस्य पूर्वमुख्यमन्त्री भूपिन्द्रसिंहहूडा इत्यनेन सह अत्र पत्रकारसम्मेलनं सम्बोधितवान्।

अस्मिन् कार्यक्रमे पूर्वकेन्द्रीयमन्त्री बीरेन्द्रसिंहः, लोकसभासांसदः दीपेन्द्रसिंहहूडा,वरुणचौधरी, सतपालब्रह्मचारी इत्यादयः अन्ये अनेके वरिष्ठाः काङ्ग्रेसनेतारः अपि उपस्थिताः आसन् ।

राज्ये भाजपायाः १० वर्षीयशासनस्य विरुद्धं 'चार्जशीट्' प्रस्तुत्य भानः अवदत् यत् रोजगारसृजनं, कानूनव्यवस्था, कृषकाणां रक्षणं च इत्यादिषु विविधमोर्चेषु सर्वकारः असफलः अभवत्।

भूपिण्डर् हुडा इत्यनेन उक्तं यत्, "१५ जुलैतः आरभ्य अस्य राज्यव्यापी अभियानस्य माध्यमेन वयं न केवलं सर्वकारस्य असफलतां प्रकाशयिष्यामः, उजागरयिष्यामः च, अपितु अस्माकं कार्यकर्तारः नेतारः च जनसमूहात् सुझावः अपि याचयिष्यन्ति येषां समावेशः वयं अस्माकं मतदानघोषणापत्रे करिष्यामः।

यदा अस्माकं दलं सर्वकारं निर्माति तदा जनानां समस्यानां प्रभावीरूपेण समाधानं कर्तुं शक्यते इति सः अवदत्।

भानः दावान् अकरोत् यत् हरियाणादेशे बेरोजगारी वर्धिता अस्ति, यत्र शिक्षाक्षेत्रे ६०,०००, पुलिस-स्वास्थ्यक्षेत्रेषु २०,०००-२०,००० इत्येव द्वौ लक्षौ सर्वकारीयपदौ रिक्तौ स्तः। सः अपि अवदत् यत् वर्तमानभाजपाशासनकाले विविधाः घोटालाः, कागदस्य लीकं च अभवन्।

अद्य हरियाणा सर्वाधिकं असुरक्षितं राज्यम् अस्ति, अपराधस्य आलेखः वर्धते इति सः अवदत्।

काङ्ग्रेसेन स्वस्य 'आरोपपत्रे' उद्धृतानां १५ विषयान् प्रति दर्शयन् भानः अपि आरोपितवान् यत् दलितेषु अत्याचाराः वर्धिताः, महिलाविरुद्धाः अपराधाः तु वर्धन्ते।

काङ्ग्रेसनेता उक्तवान् यत् राज्ये व्यापारिणः उत्पीडनस्य आह्वानं प्राप्नुवन्ति यतः अपराधिनां भयं नास्ति तथा च भाजपाशासनस्य अन्तर्गतं मादकद्रव्यस्य खतरा वर्धितः अस्ति, येन युवानः प्रभाविताः।

सः अवदत् यत् इदानीं निरसितानां कृषिकायदानानां विरुद्धं आन्दोलनस्य समये ७५० कृषकाः मृताः, अस्मिन् शासनकाले कृषकाः केवलं 'लाथिः' एव प्राप्नुवन्ति इति च अवदत्।

भानः अपि अवदत् यत् सः हुड्डा च अगस्तमासस्य २० दिनाङ्कात् परं राज्ये 'रथयात्राम्' करिष्यामः।

हरियाणाविधानसभानिर्वाचनार्थं आईएनएलडी-बसपा-पक्षस्य च बन्धनस्य विषये हुडा उक्तवान् यत् लोकसभानिर्वाचनेषु इव राज्यविधानसभानिर्वाचनेषु अपि "जनाः 'मतदानकटु' (मतकटनकर्तृभ्यः) दलेभ्यः मतदानं न दास्यन्ति। अत्र स्थानं नास्ति" इति हरियाणादेशे एतादृशानां दलानाम् कृते युद्धं काङ्ग्रेस-भाजपायोः मध्ये अस्ति" इति ।

प्रश्नस्य उत्तरं दत्त्वा भानः पुनः अवदत् यत् काङ्ग्रेसः स्वयमेव सर्वाणि ९० आसनानि युद्धं कर्तुं समर्था अस्ति।

तत्सम्बद्धे प्रश्ने हुडा उक्तवान् यत् हरियाणानिर्वाचनार्थं किमपि गठबन्धननिर्माणविषये कोऽपि चर्चा न कृता।

यदि काङ्ग्रेसः सत्तां प्राप्नोति तर्हि कः मुख्यमन्त्री भविष्यति इति विषये सः पुनः अवदत् यत् विधायकाः उच्चकमाण्डः च तत् निर्णयं करिष्यन्ति।

भाजपां लक्ष्यं कृत्वा बीरेन्द्रसिंहः आरोपितवान् यत् यः दलः विभाजनकारीं राजनीतिं करोति सः देशस्य राजनीतिषु वैकल्पिकदलः अपि न भवेत्।

काङ्ग्रेस-पक्षेण सह चतुर्दशकपुरातनं सम्बन्धं विच्छिद्य २०१४ तमे वर्षे भाजपा-पक्षे सम्मिलितः सिंहः अस्मिन् वर्षे पूर्वमेव भव्य-पुराण-पक्षे पुनः सम्मिलितः ।

२०१४ तमे वर्षे यदा सः काङ्ग्रेस-पक्षं त्यक्तवान् तदा सिंहः हुडा-महोदयस्य बेटे नोइर् इति गण्यते स्म ।