न्यायाधीशौ कौसिकचण्डा, अपूर्वसिन्हारे च अवकाशविभागपीठेन अस्मिन् विषये जनहितमुकदमस्य (पीआईएल) श्रवणं कुर्वन् एतत् अवलोकनं कृतम्।

'राष्ट्रवादी ऐन्जीवी' इति संस्थायाः दाखिलस्य पी.आइ.एल. याचिकाकर्ता इदमपि आरोपितवान् यत् अधिकांशेषु प्रकरणेषु राज्यपुलिसः निर्वाचनोत्तरहिंसायाः पीडितानां शिकायतां स्वीकुर्वितुं नकारयति स्म।

अस्मिन् विषये विस्तृतश्रवणानन्तरं अवकाशपीठिका अवलोकितवती यत् निर्वाचनोत्तरहिंसायाः एतादृशीनां घटनानां निवारणे संघराज्यसर्वकारयोः समानदायित्वम् अस्ति तथा च एतादृशघटनानां निवारणाय उभयोः निकटसमन्वयेन कार्यं कर्तव्यम्।

इदमपि अवलोकितवान् यत् यदि राज्यपुलिसः निर्वाचनोत्तरहिंसायाः एतादृशेषु प्रकरणेषु स्थितिं नियन्त्रणे आनेतुं असमर्थः भवति तर्हि केन्द्रीयसशस्त्रपुलिसबलानाम् (CAPF) कार्यं कर्तुं अधिकारः भविष्यति।

अवकाशपीठेन राज्यस्य पुलिसमहानिदेशकं (डीजीपी) अपि निर्देशः दत्तः यत् सः व्यवस्थां करोतु येन पीडिताः स्वकार्यालये ईमेलद्वारा स्वशिकायतां पञ्जीकरणं कर्तुं शक्नुवन्ति। न्यायालयस्य निर्देशानुसारं डीजीपी कार्यालयेन ताः शिकायतां सम्बन्धितपुलिसस्थानकं प्रति प्रेषयितव्यं तथा च तेषु कार्याणि कर्तुं सुनिश्चितं कर्तव्यम्।

निर्वाचनोत्तरहिंसायाः शिकायतां आधारेण पञ्जीकृतानां प्राथमिकीनां संख्यायाः विषये शपथपत्रं प्रस्तूय राज्यपुलिसस्य जालपुटे अपि एतानि आँकडानि प्रकाशयितुं डीजीपी कार्यालयाय निर्देशः अपि दत्तः।