बेङ्गलूरु, कर्नाटकस्य सिद्धारमैया-नेतृत्वेन काङ्ग्रेस-सर्वकारे राज्ये कथितस्य "कानून-व्यवस्थायाः स्थितिः क्षीणतां गच्छति" इति कारणेन भाज-पक्षः सिलिकन-नगरं "उद्ता-बेङ्गलूरु" इति संज्ञां दत्तवान्, आरोपितवान् च यत् नगरं मादकद्रव्याणां कृते थ "अड्डा" भवति पदार्थान् रवे पार्टिश्च।

अद्यैव अत्र फार्महाउस् इत्यत्र बेङ्गलूरुपुलिसः एकं रेव पार्टीं बस्ट् कृत्वा एतत् विकासं कृतवान् यस्मिन् कथितं यत् तेलुगुचलच्चित्रस्य अभिनेत्री सहितं ८६ जनाः उपस्थिताः आसन्।

'X' इत्यस्मै गृहीत्वा भाजपायाः आरोपः अस्ति यत् यदा कर्नाटके काङ्ग्रेससर्वकारः सत्तां प्राप्तवान् तदा बेङ्गलूरुनगरे सर्वत्र "अनैतिकसमागमाः" भवन्ति स्म।

"कानूनव्यवस्था क्षीणता, सर्वकारीय अराजकता उजागरिता। थ काङ्ग्रेस-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं बेङ्गलूरु-नगरे सर्वत्र अनैतिकसमागमाः भवन्ति। सिलिकन-नगरं अधुना मादकद्रव्यैः, भाङ्ग-मादक-वाह-दलैः परिपूर्णम् अस्ति इति भाजपा-कर्नाटकेन कन्नड-भाषायां एकस्मिन् पोस्ट्-मध्ये उक्तम् .

भाजपा राज्यसर्वकारे प्रहारं कर्तुं मुख्यमन्त्री सिद्धारमैया, उपमुख्यमन्त्री डी के शिवकुमार च #BadBengaluru an #CongressFailsKarnataka इति हैशटैग् इत्यनेन सह पोस्टरस्य अपि उपयोगं कृतवती।

भाजपायाः 'एक्स' इत्यत्र साझाकृते पोस्टरे राजधानीनगरं "उद्त बेङ्गलूरु" इति उक्तं, "सिलिकन-नगरं मादकद्रव्याणां "अड्डा" (केन्द्रं) भवति, रेव-पार्टी च प्रचण्डाः सन्ति" इति आरोपः कृतः

भाजपा २०१६ तमे वर्षे निर्मितस्य बालिवुड्-चलच्चित्रस्य "उद्त पंजाब" इत्यस्य सन्दर्भे "उद्ता बेङ्गलूरु" इत्यस्य प्रयोगं कृतवती, यस्मिन् पञ्जाब-देशस्य युवानां मादकद्रव्याणां दुरुपयोगं प्रकाशितम् आसीत् ।

पुलिसस्रोतानां अनुसारम् अत्रत्याः एकस्मिन् फार्महाउसे रेवपार्टी-समारोहे ये जनाः आगच्छन्ति तेषां रक्तस्य नमूनानि अद्यैव एकत्रितेषु तेलुगु-चलच्चित्र-अभिनेत्री-सहिताः ८६ जनानां मादकद्रव्याणां परीक्षणं सकारात्मकं जातम् इति ज्ञातम्

जन्मदिनस्य पार्टिस्य बहानेन आयोजिते पार्टीयां कुलम् १०३ जनाः भागं गृहीतवन्तः आसन् । प्रतिभागिषु ७३ पुरुषाः ३० महिलाः च आसन् ।

इलेक्ट्रॉनिक्स सिटी इत्यस्य समीपे फार्महाउसे 19 मार्च दिनाङ्के छापेमारीयां पुलिसेन एमडीएमए (एक्स्टसी) गोलियां, एमडीएमए क्रिस्टल्स्, हाइड्रो कैनबिस्, कोकेन् उच्चस्तरीयकाराः, डीजे उपकरणानि, सहितं ध्वनिं प्रकाशं च सहितं 1.5 कोटिरूप्यकाणां जप्तम्।

छापेमारीयाः अनन्तरं पुलिसैः निजीचिकित्सालये प्रतिभागिनां रक्तस्य नमूनानि एकत्रितानि, यत्र ५९ पुरुषाणां २७ महिलानां च मादकद्रव्याणां परीक्षणं सकारात्मकं इति ज्ञातम्।

"पार्टि-समारोहे ये जनाः आगतवन्तः तेषु अधिकांशः मादकद्रव्याणां सेवनं कुर्वन् आसीत् । येषां परीक्षणं सकारात्मकं जातम् तेषां कृते केन्द्र-अपराध-शाखा सूचनां निर्गमिष्यति" इति पुलिस-स्रोतः उक्तवान् आसीत्