बेङ्गलूरु, कर्नाटकस्य सर्वेषां पुलिसाधिकारिणां कर्मचारिणां च नूतनानां आपराधिककानूनानां विषये प्रशिक्षणं दत्तम् यत् सोमवासरे देशे प्रभावी अभवत् इति राज्यस्य डीजीपी

आलोक मोहनः अवदत्।

भारतीयन्यायसंहिता (बीएनएस), भारतीयनगरिकसुरक्षसंहिता (बीएनएसएस) तथा भारतीयसाक्ष्याधिनियमः (बीएसए) वर्तमानसामाजिकवास्तविकतानां आधुनिककालस्य अपराधानां च किञ्चित् ध्यानं ददति

नूतनाः कानूनाः क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनस्य च स्थाने स्थापिताः ।

"अस्माकं सर्वे Police officers & staff, across in all 7 zones, 6 Commissionerate units and 1063 Police Stations...प्रशिक्षणं दत्तं अस्ति तथा च अस्मिन् विषये प्रक्रिया प्रचलति" इति मोहनः 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

सोमवासरात् आरभ्य सर्वाणि ताजानि एफआइआर-पत्राणि बीएनएस-अन्तर्गतं पञ्जीकृतानि भविष्यन्ति। परन्तु पूर्वं दाखिलानां प्रकरणानाम् अन्तिमनिस्तारणपर्यन्तं पुरातनकायदानानां अन्तर्गतं न्यायाधीशत्वं भविष्यति।

नवीनकायदानानि आधुनिकन्यायव्यवस्थां आनयन्ति स्म, यत्र शून्य-एफआईआर, पुलिस-शिकायतानां ऑनलाइन-पञ्जीकरणं, एसएमएस-इत्यादीनां इलेक्ट्रॉनिक-मोड्-माध्यमेन सम्मनं, सर्वेषां जघन्य-अपराधानां अपराध-स्थलानां अनिवार्य-वीडियो-चित्रणं च इत्यादीनि प्रावधानाः समाविष्टाः इति ज्ञातम्।